SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ ४० सिन्तार्णवतरणि:-धशाराध्यात्मनेपदामि । अषातां अषत अधृषाथां अधृष्यहि अष्महि ਇਥੇ म. अर्धारष्यथाः अरिष्येयां अरिष्यध्वं इतिशय ঘষ্টি अरिष्याहि মথসিমষ্টি अधरिष्यत द्विः अधरिष्येतां ब. अरिष्यन्त धृङ्-अवध्वंसने धी-प्राधारे प्रयन् सट् म. ए. धीयते लिद दिधीये धत जयले लद प्र. ए. अधीष्ट अधेष्यत . धूरो-हिंसागत्योः-लद लिद - प्र. ए. धूर्यते । दुधरे धूरिता धरिष्यते अरिष्ट पद-अवस्थाने-शः- लट् लिट् लुट् स्वद लोट प्र.. ए. धियते दधे धर्ता रिष्यते धियतां ला विधिलिद प्राशीलिङ छ . स्तुद प्र. ए. अध्रियत ध्रियेत कृषीष्ट अधृत अर्धारष्यत् धुन-कंपने-लद धुनीते-धुनाति- लिट् दुधाव स्वार्थणिच-धूपभाषार्थ:-धूपयते धूत्र-कंपने-धूनयते-धूनति-धावति-इतिचित ध्यान-शळे- लट् लिट् ___प्र. ए. ध्वनयते ध्वनयांचने ध्वयिता अदिध्वनत धेक-दर्शनदत्येके- लट् लुर लुट् लए . अथ नकाराद्यात्मनेपदानि । माध-यानोपतापैश्वाशीष्टु शप __ लट् लिट् लुद स्लट् लोट् लद प्र. ए. नाधत ननाधे नाधिता नाधिष्यते नाधतां अनाधत
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy