SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ ३३७ तिहन्तार्णवतरणि:-डकारामात्मनेपदानि । अथ उकाराद्यात्मनेपदानि । कुशष्टे लोद स्वतां प्र. ए. स्वते लड़ प्र. ए. अडवत अधे डोता डोष्यते विधिलिह श्राशीलिह वेत डंपोष्ट प्र. ए. अडोष्ट अडविष्यत-इत्यादि अथ चकारादिपरस्मैपद-शप चितीसंज्ञाने लट् चेतति चेतसि चेतामि चेतथः चेतावः चेततः चेतन्ति चेतथ चेतमाः लिद म. चिचेत चिचेतिथ चिचतथुः चिचिततुः चिचितुः . चिचेत चिचितिव चिचितिम चिचित चेतिता चेतितारी चेतितारः तितासि चेतितास्थ: तितास्थ चेतितास्मि चेतितास्वः चेतितास्मः खद चेतिति चेतिष्यतः चेतिष्यन्ति चेतिष्यसि चेतिष्यथ: चेतिष्यथ चेतिष्यामि चेतिष्याव: चेतियामः २२
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy