SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ ३३६ ए. द्वि. ब. idio is 11. द्वि. ब. ए. द्वि. ब. S द्वि. ब. तिङन्तार्णव तरणि:- घकारायात्मनेपदानि । विधिलिङ प्र. घाटयेत घाटयेयातां घाटयेरन् प्र. घाटयिषीष्ट घाटयिषीयास्तां घाटयिषीरन् प्र. अजीघटत अजीघटेतां अजीघटन्त प्र. अघाटयिष्यत अघाटयिष्येतां घाटयिष्यन्त घुषिर् - विशब्दने- लद प्र. ए. घोषयते घट्-भाषार्थ:- लट् घटि - भाषार्थः - लट् घोष-असने म. घाटयेथाः घाटयेयाथां घाटध्वं आशीर्लिङ् म. घाटयिषीष्ठाः घाटयिषीयास्यां घाटयिसीध्वं लुङ म. अजीघटथाः प्रजघटेथां अजीघटध्वं प्र. ए. घंटयते-घंटयति लड़ म. अघाटयिष्यथाः अघाटयिष्येथां अघाटयिष्यध्वं प्र. ए. घाटयते-घाटयतीत्यादि लट् प्र. ए. घेोषयते - घोषयति इत्यादि उ. घाटये घाटयेवहि घाटयेमहि इति घकाराद्यात्मनेपदानि । उ. लड घुघुषत- एवंघेोषयतीत्यादि घाटयिषीय घाटयिषीवहि घाटयिषीर्माह उ. जीघटे अजीघटावहि अजीघटामहि उ. अघाटयिष्ये अघाटयिष्यावहि अघाटयिष्यामहि
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy