SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ तिहन्तार्णवतरणिः-घकारात्यात्मनेपदानि। लिद नघटे जट्टिषे जघट्टे जघटाते जघटाये जघटिवहे जट्टिरे जट्टिध्ये जट्टिमहे ट्टिता हितारी घट्टितारः घट्टितासे घट्टितासाथे ट्टिताध्ये घटिताहे घहितास्वहे ट्टितास्महे घट्टिष्यते घट्टिष्यते दृिष्यन्त घट्टिष्यसे घट्रिष्यथे घटिष्यध्ये घट्टिष्ये । घटिष्यावहे _दृष्यावहे लोद घटता घट्टेतां घट्टन्तां घट्टस्व घट्टेथां घट्टध्व लङ्ग घट्टै घट्टावहै घट्टामहै अघटत अघटतां अघट्टन्त अघदृथाः अघटेयां अघट्टध्वं विधिलिङ् अघटे अघटावहि अघट्टामहि घटेत. घट्टेयातां घटेरन घट्टेथाः घट्टेयाथां घट्टेध्वं प्राशोर्लिङ् घटेय घटेर्वाह घट्टेमहि म. ए. घटिषीष्ट घटिषीष्ठाः टिषीय
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy