SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ तिङन्तार्णवतरणिः-घकारादिपरस्मैपदानि । अघट्टयत अघट्टयतां अघट्टयन् . प्रघट्टयः अघट्टयतं । अघट्टयत विधिलिङ् अघट्टयं अघट्टयाव अघट्टयाम घट्टयेयं घट्टयेत घट्टयेतां घट्टयेयुः घट्टयः घट्टयेतं घट्टयेत प्राशीलिद घट्टयेव घट्टम घट्यात घट्यास्तां घट्यास्त घट्याः घट्यास्तं घट्यास्त घट्यासं घट्यास्व घट्यास्म म.. जिघत अजिघतां अजिघट्टन प्र. अजिघट्टः अजिघट्ट अजिघट्टतं अजिघटाव अजिघट्टत अजिघट्टाम लङ् ए. अघयिष्यत अघयिष्यः अघयिष्यं द्विः अघयिष्यतां . अघयिष्यतं अघयिष्याव ब. अघयिष्यन् अघयिष्यत अघयिष्याम घट-चलने- लट्- घट्टयति ए-प्रसवणे-लट्- घारयति इति घकारादिपरस्मैपदानि । घचलने लद ए. घट्टते घट्टसे द्विः घट्टेते घटावहे घट्टन्ते घडामहे घट्टेथे घटेके
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy