SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ १९ सिडन्तार्यवतरणिः-गकारात्यात्मनेपदानि । उत्तम স্মযুৱিষি-মুৰি द्वि. अहिवहि-अघुवहि-अगुहहि अगहिहि-अघुमहि अगहिष्यत-अघोत्यत अहिष्यथा:-अघोक्ष्यथा: अहिष्येतां-अघोत्येता अहिष्ये थां-अघोहयेथां अगहिष्यन्त-अघोड्यन्त अहिष्यध्वं-अघोत्यध्वं उत्तम अगहिये-अघोये द्विः । अगहिष्यावहि-अघोक्ष्यावहि अगहिष्यामहि-अघोत्याहि गुरु-अव्यक्त शब्द-गवते माद-गती-गातेमुप-गोपने-लट्- गोपते-गुर्पोनंदायां-सन्-जुगुप्सतेगूरो-हिंसागत्या:-जयनगर्यते गर्यसे गर्यावहे गर्यध्ये लिद गर्यते गर्यन्ते गर्येथे गर्यामहे नगरे जगरे जगरिये जगराचे কুঞ্জি जुगराते जगार 36 नरिवहे जुगलिमहे गरिता गरितारी गरितार गरितासे मरितासाथे गरितावे. गरिताहे गरितास्वहे गरितामहे
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy