SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ ३१८ तिङन्तार्णवतरणिः-गकारामात्मनेपदानि । म. गहिष्यते-घोत्यले हष्यसे-घोत्यसे गहिये-घोत्ये दि. गहिष्येते-घोत्येथे गहियेथे-घोयेथे गहिष्यावहे-घोत्यावहे ब. गहिष्यन्ते-घोक्ष्यन्ते गहिष्यध्ये-घोत्यध्ये गहिष्यामहे-घायामहे लोट गृहतां गृहस्व गृहेतां गृहेयां गृहावहै गृहन्तां गृहामहै ला अगूहत अगूहेतां अगहन्त अग्रहयाः अगहेयां अगहध्वं भगहार्वाह अगृहामहि विधिलिङ गृहेत गृहेय गृहेयातां गृहेथाः गहेयाथां गहेहि गूहरन् गहध्वं गूहेमहि प्राशीर्लिङ गहिषीष्ट-घुतीष्ट गहिषीष्टाः-घुदीष्ठाः गहिषीयास्तां-घुतीयास्तां गहिषीयास्थां-घुतीयास्यां मूहिषीरन-घुतीरन् गूहिषीध्वं-घुतीध्वं उत्तम ए. गहिषीय-घुक्षीय द्विः गहिषीर्वाह-घुतीवहि ब. गहिषीमहि-घुतीहि द्वि. अहिष्ट-अगूठ-अघुततः अहिष्ठा:-अगूढाः-अघुतधाः अगहिषातां-अधुतातां महिषायां-अधुतायां अहिषतः-अघुरन्त अहिवं-अधुर
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy