SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ २०७ . तिङन्तार्णवतरणिः-ककारादिपरस्मैपदानि । कृण्व्यास्तां व्यास्तं कृण्व्यासुः कृण्व्यास्व कृयव्यास्म कृयव्यास्त अठरावीत द्वि. अश्विष्टां ब. अग्विषुः अकरावीः अकण्विष्टं अग्विष्ट अखिषं . অযত্র अग्विष्म अग्विष्यत् अविष्यः प्राणवष्यं द्वि. अणिवष्यतां अविष्यतं अविष्याव ब. अविष्यन् अविष्यत महरिवष्याम कवि-धाताईतुर्मागणच् लद लिद प्र. ए. कृण्वयति कृण्वयामास कृयवयिता लट् लोद प्र. ए. कृपवयिष्यति कृण्वयतु-तात अण्वयत विधिलिङ प्राशीलिङ लुङ प्र. ए. कृपवयेत् कृणव्यात अचयवत् अहयिष्यत् प्रात्मनेपदं- लट् ___ प्र. ए. कृण्वयते-अवशिष्टानिपूर्ववदूह्मानि कवि-धातोस्सन लद लिट 'प्र. ए. 'चिण्विषति चिण्विषामास चिििषता . . लोद प्र. ए. चिकृविषिष्यति चिनिषतु-तात लह विधिलिङ्ग प्राशीलिङ प्र. ए. अचिण्विषत चिविषेत चिकृविण्यात् अचिकरिवषिष्यत् . अचिखिषीत कवि-धातार्यह- लद प्र..ए. चाकणव्यते चालणव्यांचवे चाटविता
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy