SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ तिङन्तार्णवतरणिः-ककारादिपरस्मैपदानि । लिद चटाव चकृण्वतुः चटण्वः चण्विथ चहण्वथुः चकृण्व चकृण्व चण्विव चखिम म. कृविता कृवितारी कृवितारः कवितासि कृवितास्यः खितास्थ कृवितास्मि कृवितास्वः कृरिखतास्मः कृविष्यति कृविष्यतः कृषिन्ति विष्यसि कृविष्यथः खिष्यथ कृविष्यामि कृविष्याव: विष्यामः लोद उ. कृणोतु-कृणुतात् कृणु-कृणुतात कृणंतां कृणुतं कृण्वन्तु कृणुत लङ् कृणवानि कृणवाव कृणवाम अक्षणात अकृणुतां अण्वन अरुणोः अकृणुतं अकृणुत विधिलिङ् अकृणवं अष्टणुव-अष्टाव अकृणुम-अक्षम कृणुयात् कृणुयातां कृणुयुः कृणुयाः कृणुयातं कृणुयात पाशीर्लिक कृणुयां कृणुयाव कृणुयाम उ. कराव्यात कृयव्याः कृयव्यासं
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy