SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ १४८ ivhoto द्वि. ivatio io द्वि. mp4 ब. is choos द्वि. प्र. ओहेत द्वि.स आहेतां ओहेयुः ब. iv jio to. द्वि. ब. प्र· तिङन्तार्णवतरणिः - उकारादिपरस्मैपदानि । लाद म. ओहतु-ओहतात् ओह-श्रीहतात् ओहतं चोहत ओहतां श्रहन्तु प्र. औहत् औहतां औहन् उह्मात् उह्मास्तां उह्मासुः क प्र. चौहीत्-चौहत् हिष्टां - हतां बहिषु: हन उक्ष - सेचने - प्र. ए. प्र. औहिष्यत् चहिष्यतां औहिष्यन् अस्माद्धेतुमरिया च्- लद लङ लद, क्षति - म. औहः चौहतं हत विधिलिङ म. ओहेः ओहेतं ओहेत श्राशीर्लिङ म. उह्माः उह्मास्तं उह्मास्त लुड् म.. श्रही:- श्रहः प्रौहिष्ट-प्रहतं हिष्ट-प्रोहत प्र. ए. ग्रहयति - ग्राहयते लङ् म. , चौहिष्यः औहिष्यतं हिष्यत लिद : उतांचकार उ. श्रहानि श्री हाव हाम उ. औहं हाव हाम लुट् उक्षिता उ. हेयं ओहेव ओहेम उ. उह्मासं उत्यास्व उह्मास्म उ. श्रहिषं-हं हिष्व-हाव चाहिष्म- हाम 3. ग्रहिष्यं हिण्याव औहिष्याम सन् लट् ओजिहिप्रति लद उक्षिष्यति
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy