SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ सिडन्तार्णवतरणिः-उकारादिपरस्मैपदानि । . १४७ लोद लड़ . विधिलिङ् प्राशीर्लिङ प्र. ए. ऊर्वतु-ऊर्वतात् आर्वत ऊर्वत जात लुङ् । अस्मा तुमगिणच्-लद प्र. ए. वात आविष्यत् ऊर्वर्यातअस्मात्सन- लट् ऊर्विविति-इत्यादि लिद प्र. ए. ओषति ओषांचकार-उवोष-शेषमुखधातुवत उप-धाताहतुमगिणच्- लद प्र. ए. ओषति -ओषयते उप-धातोस्सन्- लट् प्र. स. ओपिषिषति-इत्यादि उहिर्-अर्चने उष-दाहे लट ओहति आहतः ओहन्ति ओहामि ओहावः मोहामः ओहसि आहथः ओहथ लिद उवोहिथ अहथुः जह .उवाह उवाव अहतुः अहिव हिम लट म. प्रोहिता भोहितारी ओहिताः ओहितासि ओहितास्थः मोहितास्थ · ओहितास्मि ओहितास्वः मोहितास्मः ओहियति मोहिष्यतः ओहियन्ति ओहिष्यसि ओहिष्यथः ओहिष्यथ ओहिष्यामि ओहिष्यावः मोहिष्यामः ब.
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy