SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ पृष्ठ २६८ पृष्ठ कटे-वर्षावरणयोः- शप् प० २०१ / कष-हिंसार्थः शप् प० २०८ कठ-कजीवने शप् प० २०१ शप | कसगती शप प० २०६ कठि-शेके-. शप प्रा० २४८|कोस-गतिशासनयोः कसदकठि-शोके-उत्याय ___त्येके-कशेतिकेचित् लुक पा० २५६ मुत्कठाय काश-दीप्ती शप प्रा० २५५ कड-मदे शप प्रा० २०० काश-दीप्ती श्यन् प्रा० २६२ कड-शब्दे शः प० २२६ कासु-शब्दकत्सायां शम् श्रा० २५५ कडु-कार्कश्ये शप् प० २०१ काक्षि-कांक्षायां २०८ कडि-मवे-कडिस्पेके शप कि-ज्ञान-छांटसः प्रलुः प० २१८ कडि-मदे शप् प्रा० २४८ किट-त्रासे शप प० कडि-भेटने णिच् प० २३५ किट-गती शप् प० कण-शब्टे शप् प० कित-निवासेरोगापनकण-क्वणशब्दाथै शप् प० २०२ यनेच शए प० २१६ कण-गती शप् प० २०८ कितेाधिप्रतीकानिग्रहेनकण-मिमीलने २६८ पनयनेनाशनेसंशयेच-शप प० कत्य-श्लाघायां शप प्रा० २४२ किल-श्वत्यक्रीडनयोः शः प० २२६ कत्र-शैथिल्ये-कर्तेत्येके णिच कीट-संवरणे णिच् प० २३५ कथ-वाक्यप्रबंधने कील-बंधने शप् प० २०४ अदंतः णिच् प० क्रीड-विहारे २०१ कदि-दि-दि कु-शब्द लुक् प० २१८ आव्हाने-रोदनेच शप प० १९८ कुक-श्रादात्र शप प्रा० २४६ दि-वैक्रव्ये शप शप कुङ्-शब्द-दीर्घातइतिकैयटा प० २५८ कन-दीप्तिकांतितिषु शए । । प० २०२ दयः शः श्रा० २६२ कंडूज-गाविघर्षणे कंबा. उ० शप श्रा० २५८ कुच-शब्दे-तारेच कपि-चलने शप प० १६E शप् प्रा०२४८ कुच-संपर्चनप्रतिष्टं कपि-चंडे. २३४ भविलेखनेषु शप् प० २०६ कबू-वर्ण २४८ कुच-संकोचने- शः प० कमु-कांती . शप. प्रा०२५२ कुजस्तयकरणे शए प० २०० कर्ज-गती २०२ कुज-अव्यक्त शब्देशः प० २०० कर्ज-व्यथने शप् प० २०० कुञ्च-क्रुञ्च-गतिकोटिकर्णछेदने २६६ ल्याल्पिभावयोः शप् प० १६६ कर्ट-कुत्सितशब्दे शप् प० १६७ कुट-कौटिल्ये शः प० २२६ कर्ब-गती कुट-वैकल्ये-कुडीत्येके शप् प० २०९ कर्व--द शए प० २०५ कुट-छेदने । णिच श्रा० २६८ कल-शब्दसंख्यानयोः शप प्रा० २५५ कुट-छेदनभर्त्सनयोः णिच् प० २३५ पूरणइत्येके णिच प० २३४ काल-गतीसंख्यानेच णिच् उ० २६८ कुट-प्रतापने पिच प्रा० २६९ कल्ल-अध्यक्तशब्दे शप प्रा० २५५ कुठिच-प्रतिघाते शए प० कुङ्-शब्द कल-क्षेपे
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy