SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ अथ एकारादि। १५१ एष्ठ, एष्ठ उन्दी-क्रेटने प्रनम् प० १५१ उब्न-प्रार्जवे शः प० एज-टीप्ला शप प्रा० १८९ उभ-पूरणे शः प० एन-कंपने शप ५० १०८ उर्द-मानक्रीडायां शप -विबाधायां शप् श्रा० १८३ उ:-हिंसाः शप प० एध-वृद्धी शप् श्रा० १७६ उरस्-बलार्थः कं० एए-कंपने शप पा० १३ उष-दाहे शप ५० १४७ | एला-विलासे कं० १८५ उषस -प्रभातीभावे कं० प० उहिर-अर्दने शप् प० १४७ इति एकारादयः । ति उकारादयः । अथ प्रोकारादयः । अथ ऊकारादयः । ओख-शोषणालमर्थयोः शप प० १८५ ओण-अपनयने शप् प० १८७ कठ-उपघाते- शप प० १५७ ओलडि--उस्क्षेपणे णिच् प० १८७ ऊन-परिहाणे णि प० १६१ जयी-तंतुसंताने शप श्रा० १६२ সুন্ধাযৰিথানঃ ৩ ऊर्ज-बलप्राणनयोः णिच् प० १६० आकारादि प्राच्छादने लुक उ० १५७ कष अजायां इकारादि शप् प० १५६ ऊह-वितर्कशप प्रा० १६३ ईकारादि इति उकारादयः। उकारादि अथ सकारादयः । अकारादि -गतिप्रापणयोः सकारादि ऋ-गतीघलः प० १६७ एकारादि ऋ-गतीऋच-स्तुती অান্ধায়রি अच्छ-गतींद्रियप्रलय. १५५ मूर्तिभावेषु- शः प० १७९ ज-गति अथ ककारादयः। - पार्जनेषु कक-लोल्येजि-भर्जने शप प्रा०४ थप श्रा० १७६ ककि-गती शए श्रा० २४ अण-गती उः ७० १७२ कख-हसने - शप् प० १६८ ऋतिस्तोत्र:-जुगुप्सायामिति कखे-हसने-कगेनोच्यते शए ___ बहवः कपायांचेत्ये के लुक् उ० १७८ कच-बंधने मा० ४८ ध्यन् प० १६० कच-भूतप्रादुर्भावे- शप . Ruc ऋधु-वृद्धी कचि-काचि-दीप्ति अफ-फ-हिसायां शः ५० १०२ / बंधनयोः धी-गती शप श्रा० २४८ घः प० १७० कज-मटने शप इति सकारादयः । प० २०९ कटी-ती . अप २००० ना ० १७२ प० २०८ अधु-वृद्धी
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy