________________
. साहित्यदपणे
ईप्सितार्थप्रनीघातः प्रतियेध इतीयते ।। यथा मम प्रभावत्यां विदूषकं प्रति-.
प्रथम्नः-सखे ! कथमिह त्वमेकाकी वर्तसे ? क नु पुनः प्रियसखी जनानुगम्यमाना प्रियतमा मे प्रभावती ?
विदूषकः-असुरवइणा आआरिअ कहिं वि णीदा। प्रद्युम्नः-( दोघं निःश्वस्य ) हा पूर्णचन्द्रमुखि ! मत्तचकोरनेत्रे!
मामानताङ्गि ! परिहाय कुतो गतासि ? गच्छ त्वमद्य ननु जीवित ! तूर्णमेव
देवं कदर्थनपरं . कृतकृत्यमस्तु ।' कार्यात्पयोगमनं विरोधनमिति स्मृतम् । प्रतिषेधं लक्षयति-ईप्सितार्थप्रतिघात इति । ईप्सितार्थस्य ( अमीष्टाऽ र्थस्य ) प्रतीघातः ( प्रतिबन्धः, प्राप्ताविति शेषः ) "प्रतिषेधः" इति ईर्यते = कथ्यते ॥ १०५ ।।
___ प्रतिषेधमुदाहरति-यथेति । विदूषकः-"असुरपतिना आकार्य कुत्राऽपि नीता।" इति संस्कृतच्छाया।
हा पूर्णचन्द्रमुखीति । हा पूर्णचन्द्रमुखि = पूर्णेन्दुवदने !, मत्तचकोरनेत्रे = क्षीबचकोरनयने !, हे आनतागि = हे अवनतदेहे !, भां = प्रियं, परिहाय = संत्यज्य, कुतः = कुत्र, गता = याता, असि । ननु जीवित = हे जीवन !, त्वम्, अद्य == अधुना तूर्णम् एव = शीघ्रम् एव, गच्छयाहि, कदर्थनपरं = पीडनतत्पर, दैवं = भाग्य, कृन. कृत्यं कृतार्थम्, अस्तु भवतु । वसन्ततिलका वृत्तम् । अब ईप्सिताऽर्थस्य प्रभावती. रूपपदार्थस्य प्राप्ती प्रतीघातात्प्रतिषेधः ।
विरोधनं लक्षयति-कार्याऽत्ययोपगमन मिति । कार्य ( कर्तव्ये ) अत्ययस्य ( विध्नस्य ) उप गमनं ( प्राप्तिः ) "विरोधनम्” इति स्मृतम् ।
अभीष्टअर्थकी प्राप्ति में प्रतिबन्ध (रुकावट) को "प्रतिषेध" कहते हैं ॥१०॥ ग्रन्थकारकी प्रभावती ( नाटिका ) में विदूषको प्रद्युम्न-"मित्र ! यहाँ तुम क्यों अकले रह रहे हो ? प्रिय सखीजनोंसे अनुसृत मेरी प्रियतया प्रभावती कहां हैं ?
विदूषक--दैत्यपति उन्हें बुलाकर कहीं ले गये हैं।
प्रद्युम्न-( लम्बा श्वास लेकर ) हा ! पूर्णचन्द्र के समान मुखवाली ! गन चकोरके समान नेत्रोंवाली ! हे अवनत अङ्गोगली ! तुम मुझे छोड़कर कहां गई हो ? हे मेरा जीवन!तू आज शीघ्र ही चला जा । पीड! करने में तत्परा मेरा भाग्य कृतार्थ हो।
कार्य में विघ्नके आ पड़ने को "विरोधन" कहते हैं। .