________________
अलङ्कारराघवे
,
अत्र साधारणधर्मस्य प्रकारद्वयेन निर्देशः, धर्मस्य सकृदुपमानोपमेयगतत्वेन निर्देशः, उभयगतत्वेन पृथङ् निर्देशो 'वेति । पृथङ् निर्देशोऽपि वस्तुप्रतिवस्तुभावेन बिम्बप्रतिबिम्बभावेनेति द्विविधः । एकस्यैवार्थस्य शब्दद्वयेनोपादानं वस्तुप्रतिवस्तुभाव: । द्वयोरर्थयोर्द्विरुपादानं बिम्बप्रतिबिम्बभावः ।
(i) तंत्र साधारणधर्मस्य सकृन्निर्देशो यथा
42
निर्देशः |
1
3
(ii) वस्तुप्रतिवस्तुभावेन सकृन्निदेशो यथा -
धारिते मकरकर्णभूषणे 'लोकपालन महोत्सवैषिणा ।
राघवेण नृपमौळिना धृते
4
हेमोल्लसत्पुष्करमालिकाङ्कः सिंहासनस्थो 'घृतहार मौळिः ।
‘अपक्ष्मपातैर्नयनैरवेक्ष्य
5
अत्र कनकपुष्करमालिकाङ्कत्वादिधर्माणामुपमानोपमेयगतत्वेन
6
5
गजे मरुत्वानिव रामचन्द्रः ॥
चेति — त
26 पृथनिर्देशोऽपि ' इत्यतः ' सकृन्निर्देशो ' इति पर्यन्तो भागः 'न'
प्रतौ नास्ति ।
कुण्डले इव खरांशुमालिना' ||
मौळिहारः -- आ
:
आपक्षपातैर्नयनैः-- -आ
उपजातिवृत्तम्
लोकपालनम हैत्रवैरिणा त
-
सकृ
रथोद्धतावृत्तम्