SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ अलङ्कारराघवे , अत्र साधारणधर्मस्य प्रकारद्वयेन निर्देशः, धर्मस्य सकृदुपमानोपमेयगतत्वेन निर्देशः, उभयगतत्वेन पृथङ् निर्देशो 'वेति । पृथङ् निर्देशोऽपि वस्तुप्रतिवस्तुभावेन बिम्बप्रतिबिम्बभावेनेति द्विविधः । एकस्यैवार्थस्य शब्दद्वयेनोपादानं वस्तुप्रतिवस्तुभाव: । द्वयोरर्थयोर्द्विरुपादानं बिम्बप्रतिबिम्बभावः । (i) तंत्र साधारणधर्मस्य सकृन्निर्देशो यथा 42 निर्देशः | 1 3 (ii) वस्तुप्रतिवस्तुभावेन सकृन्निदेशो यथा - धारिते मकरकर्णभूषणे 'लोकपालन महोत्सवैषिणा । राघवेण नृपमौळिना धृते 4 हेमोल्लसत्पुष्करमालिकाङ्कः सिंहासनस्थो 'घृतहार मौळिः । ‘अपक्ष्मपातैर्नयनैरवेक्ष्य 5 अत्र कनकपुष्करमालिकाङ्कत्वादिधर्माणामुपमानोपमेयगतत्वेन 6 5 गजे मरुत्वानिव रामचन्द्रः ॥ चेति — त 26 पृथनिर्देशोऽपि ' इत्यतः ' सकृन्निर्देशो ' इति पर्यन्तो भागः 'न' प्रतौ नास्ति । कुण्डले इव खरांशुमालिना' || मौळिहारः -- आ : आपक्षपातैर्नयनैः-- -आ उपजातिवृत्तम् लोकपालनम हैत्रवैरिणा त - सकृ रथोद्धतावृत्तम्
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy