SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ xxi रामाज्ञया स्वमनिरूढया मे विनिर्मितेऽलंकृति राघवेऽस्मिन् । न युक्तिदौर्बल्यमुदाहृतीनां न मान्यमित्यादरयन्तु सन्तः ॥ इत्युक्तम् । तथा - शब्दालङ्कारप्रकरणस्यान्ते रामाङ्कितं जगति यः शब्दालङ्कारजातमाद्रियते । सोऽयं विशब्दो भवति दिगन्तेषु विश्रुतः पुरुषः । FIND इत्यप्युक्तत्वात् स्वप्नकृत भगवद्रामाज्ञानुसारेणैव प्रन्थरत्नमिदम् अलङ्कार - राघवम् इति विरचितमिति ज्ञायते । अनन्यरामभक्तोऽयं ग्रन्थे सर्वत्र स्वभक्तिमुदाहरणेषु समाप्तिवाक्येषु च प्रदर्शयति । दिष्मात्रमुदाह्रियते । ग्रन्थारम्भे मङ्गलपद्येषु पद्यद्वयं यथा - १) आरक्षकं भक्तजनालयानाम् अधीश्वरश्वावनिमण्डलानाम् । आराध्यदेवं निखिलासुराणां धानुष्कमेक हृहि धारयामः ॥ २) सपङ्कापि कवेर्वाणी हरिनामांकिता यदि । सादरं गृह्यते सद्भिः शक्तिमुक्तान्विता यथा ॥ अर्थालंकारप्रकरणस्यान्ते— ३) अर्थालङ्कारमयं प्रकरणमेतञ्जगत्सु यः पठति । रामप्रसादतोऽयं भुवनालङ्कारभावमाप्नोति ॥
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy