SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ XX . अद्भुतरामः इति नाटकमप्येकमनेन सुनिबद्धमिति अलङ्कारराघवे उद्धतैर्वाक्यैरवगम्यते । । एतन्नाटकं नाट्य प्रकरणस्य उदाहरणरूपं नाटकम् | विद्यानाथेन यथा प्रतापरुद्रीये नाटकप्रकरणस्य नाटकमेकमुदाहरणत्वेन निर्मितं तथैव अनेनाऽपि कृतमिति ज्ञायते । अस्मिन् नाटके राम एव नायकः । सीतैव नायिका । रामस्य पराक्रमातिशयः सम्यक् वर्णितः अत्र । 'अद्भुतराम ' नाटकस्य कर्ता यज्ञेश्वरदीक्षितः इत्यत्र मन्थप्रमाणमेव मस्तिनाटकप्रस्तावनायां सूत्रधारः एवं वदति - १) विनिर्मितं श्रीचर कूरि कोण्डधीवरेण्ययज्ञमौलिना । रसज्ञरम्यरसपोषभूषितं प्रयुज्यतामद्भुतरामनाटकम् ॥ ( सहर्षम् ) अस्मदभिनयकौशलानुरूपमेव नाटकमभ्यनुज्ञातं सामाजिकैः । यत्र चश्रीरामभक्तिभाजां चेतसि रमणीयम खिललोकानाम् । अत्यद्भुतं चरित्रं विनिबन्धं साधु रामचन्द्रस्य ॥ इति । २) नाटकसमाप्तौ – ' इति श्री चरकूरिकोण्डुभट्टोपाध्यायतनययज्ञेश्वरदीक्षितेन तिरुमलयज्वप्रियसोदरेण विरचिते अलङ्कारराघत्रे दशरूपप्रकरणं सम्पूर्णम्' इत्युक्तम् । अतः ' अद्भुतरामनाटककर्ता यज्ञेश्वरदीक्षित इत्यवगम्यते । 6 अलङ्कारराघवम् ' इति नमकर गौचित्यम् ग्रन्थस्यास्य 'अलङ्कारराघवम्' इति नाम अङ्कितम् । अत्रापि ग्रन्थ कारवचनमेव प्रमाणम् । उपोद्घातप्रकरणस्य आरम्भे de
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy