________________
श्रीविजयनेमिसूरीश्वरग्रंथमालारत्नम्-६७ स्वपरसिद्धान्तपारावारपारीण - शब्दावतार - परमाहतकुमारपालभूपालप्रतिबोधक-कलिकालसर्वज्ञश्रीमदहेमचन्द्रसूरीश्वर
भगवता प्रणीतम्
छन्दोनुशासनम्
[ तस्य प्रथमोधिभागः]
द्वपरिशासनसम्राट-सूरिचक्र चक्रवत्ति-तपोगच्छाधिपति-स्व० ५० पू०
श्रीमविजयनेमिसूरीश्वरस्य पट्टालङ्कारेण व्याकरणवाचस्पति-पाखविशारद-कविरत्नेति
पदालंकृतेन स्व० ०० पू० आ० श्रीमविजयलावण्यसूरीश्वरेण विरचिता प्रद्योतनामा विवृतिः ।
सम्पादक: संशोधकश्चशास्त्रविशारद-कविदिवाकर-व्याकरणरत्न-पू० आ०
श्रीमविजयदक्षसूरीश्वरस्य पट्टधर-साहित्यरत्न-शाखविशारद-कविभूषण-आ०
श्रीविजयसुशीलसूरिः।
-प्रकाशिकाश्रीज्ञानोपासकसमितिः, बोटाद(सौराष्ट्र)