SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ अकृत्वा विषयत्यागं यो वैराग्यं दिधीर्षति । अपथ्यमपरित्यज्य स रोगोच्छेदमिच्छति ॥६॥ अर्थः-जेम सिंहने सोमपणुं नथी, सर्पने जेम समता नथी तेन विषयमा जे प्रवर्त्या तेमने वैराग्य दोहिलो छे; पण सुगम नथी ॥५॥ जे विषयनो त्याग कर्या विना चित्तमां वैराग्यनी धारणा करे छे, ते कुपथ्य तज्या विना रोग टालवानी इच्छा करे एवं छे ॥ ६॥ न चित्ते विषयासक्ते वैराग्यं स्थातुमप्यलं ॥ __अयोधन इवोत्तप्ते निपतन्बिन्दुरंभसः यदीदुः स्यात् कुहरात्रौ फलं यद्यवकेशिनि ॥ तदा विषयसंसर्गिचित्ते वैराग्यसंक्रमः ॥ ८॥ ___अर्थ-जेम लोढानो घण तप्यो होय ते पाणीना बिंदुने । शोषी जाय छे तेम जेनुं चित्त विषयासक्त छे तेना हृदयमां वैराग्य रही शकतो नथी ॥ ७ ॥ जो अमासनी रात्रीए चंद्र उगे अने जो वांझीआ वृक्षने फल आवे तो विषयी जीवना हृदयमां वैराग्य संक्रमे ॥ ८॥ भवहेतुषु तद्वेषाद्विषयेष्वप्रवृत्तितः ॥ वैराग्यं स्यान्निराबाधं भवनैर्गुण्यदर्शनात् ॥९॥ चतुर्थेऽपि गुणस्थाने नन्वेवं तत् प्रसज्यते॥ युक्तं खलु प्रमातृणां भवनैर्गुण्यदर्शनम् ॥१०॥ ___अर्थः-भवनी वृद्धिना हेतु उपर जेने द्वेष होय, विषयने विषे जेनी प्रवृत्ति न होय ते प्राणीने संसारनी निर्गुणताना चिंतनथकी निराबाधपणे वैराग्य उपजे ॥९॥ चोथा गुणठाणाने
SR No.023433
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Veervijay
PublisherAdhyatmagyan Prasarak Mandal
Publication Year1938
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy