________________
देहनिर्वाहमात्रार्था याऽपि भिक्षाटनादिका ॥
क्रिया सा ज्ञानिनोऽसंगान्नैव ध्यानविघातिनी॥११॥ रत्नशिक्षादृगन्या हि तन्नियोजनहग्यथा ॥
फलभेदात्तथाचारक्रियाप्यस्य विभिद्यते ॥ १२ ॥ ___ अर्थः-देह-निर्वाहरूपे मुनिने गोचरी प्रमुख जे क्रिया ते क्रिया ज्ञानीना असंगानुष्ठानथी ध्यानमां विघ्न करे नहीं ॥११॥ रत्नमाणिक्यपरीक्षाना ग्रंथ जुदा अने नजर-परीक्षा पण जुदी. ग्रंथ भणीने जेम नजर-परीक्षामां फलभेदथी प्रवर्ते छे, तेम आचारक्रिया पण फलभेदे करी भिन्न भिन्न छे, एटले भेदवंती छे ॥ १२॥ ध्यानार्था हि क्रिया सेयं प्रत्याहत्य निजं मनः ॥
प्रारब्धजन्मसंकल्पादात्मज्ञानाय कल्पते ॥१३॥ स्थिरीभूतमपि स्वांतं रजसा चलतां व्रजेत् ॥ प्रत्याहृत्य निगृह्णाति ज्ञानी यदिदमुच्यते ॥१४॥
अर्थः-जो पोताना मनने पाछु वाळीने जन्मसंकल्पथी मांडीने आत्मज्ञान भणी कल्पिये तो ते क्रिया ध्यानरूप छ।।१३॥ स्थिर थयेलं जे मन ते पण रजोगुणे करी चपलताने पामे. तेहने पार्छ वाली तेनो निग्रह करे तेने ज्ञानी कहेवो ॥ १४ ॥ शनैः शनैरुपशमेदबुद्ध्या धृतिगृहीतया ॥ __ आत्मसंस्थं मनः कृत्वा न किंचिदपि चिंतयेत् ।१५ यतो यतो निःसरति मनश्चंचलमस्थिरं ॥ ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् ॥ १६ ॥
अर्थः हे अर्जुन ! मनने धीरे धीरे धीरजवडे अने बुद्धिवडे स्थिर करवू, पछी ते मन जेवारे आत्माना स्वरूपने