SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ •kat totrkutatus Elettetetztetetrtrtetetatatatatatatatatatatatatatatatatatatatatatatatatatatatatatatatatata *t.tutatutototst.ttatutet.tt.tit.titutet.tutot.titutstattituty जे लोगुत्तमलिंगा लिंगिअ देहावि पुप्फतंबोलं। आहाकम्मं सव्वं जलं फलं चेव सञ्चित्तं ॥१॥ भुजंति थीपसगं ववहारं गंथसंगहं भूसं । - एगागित्तब्भमणं सच्छंदं चिठिअं वयणं ॥२॥ चेइअमहाइवासं वसहीसु वि निच्चमेव संठाणं । गेअं निअचरणाणं अच्चावणं कणयकुसुमेहिं ॥३॥ तिविहं तिविहेणेअंमिच्छत्तं जेहिं वज्जिअं दूरं । निच्छययो ते सडा अन्ने उण नामओ चेव ॥४॥ ___अत एव-- सेसा मिच्छदिठो गिहिलिंगकुलिंगदव्वलिंगेहिं।। इत्यत्र द्रव्यलिङ्गिनोऽनन्तरोक्तलक्षणा एव ग्राह्याः । नतु सिज्जातरपिण्डादि कियद्दोषदूषितदेशपावस्थास्तेषां हि सातिचारचारित्रसद्भावेऽपि मिथ्यादृष्टित्वे प्रोच्यमाने महत्याशातना स्यात् । न च सातिचारचारित्रत्वं तेषामसिडं । यदुक्तं श्रीप्रवचनसारोद्धारसूत्रवृत्तौ,एतेषु पावस्थं सर्वथैवाचारित्रिण केचिन्मन्यन्ते, तत्तु न युक्तं प्रतिभाति . यतो यधेकान्तेन पावस्थोऽचारित्री स्यात् तदा स. तो देशतश्चेति विकल्पवयकल्पनमसङ्गतं स्यात् चा रित्राभावस्योभयत्रापि तुल्यत्वात् । तस्माज्जायते पा. वस्थस्य सातिचारचारित्रसत्तापि । यतो निशीथचूर्णावपि पासत्थो अच्छइ सुत्तपोरिसिं अत्थपोरिसिं वा न ३ करेइ । दसणाइआरेसु वट्टइ । चारित्ते न वट्टइ, अ Vetrtetatetrtetet etetet etat tetetetetrtrtututetutetestetetetrtetatatatatatatatatatatatatatatatatatatate
SR No.023430
Book TitleGurutattva Siddhi
Original Sutra AuthorN/A
AuthorSuvihit Purvacharya
PublisherSatyavijay Smarak Jain Granthmala
Publication Year1928
Total Pages82
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy