SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ ( ३३ ) च्छंदगमणउडाण-सोअणो अप्पणेण चरणेण । समगुणमुक्कजोगी बहुजा वखयंकरो भमइ ||२७| बेच्छिव्व वायुपुन्नो परिभमइ जिणमयं अयाणंतो । थद्धो निव्विन्नाणो न य पिच्छइ किंचि अप्पसमं२८ || संच्छंदगमणउट्ठाण - सयणो भुञ्जई गिहीणं च । पासस्थाइ ठाणा हवंति एमाइया एए ॥ २९ ॥ इति उपदेशमालागाथोक्तलक्षणसर्वपार्श्वस्थाच संयतवंदन एव संभाव्यते नतु किश्चिद्विराधकदेशपार्श्वस्थादिवन्दने । यदुक्तं - चैत्यवन्दनकुलके तदधिकारे १ व्या० 'सच्छंद इति' स्वेच्छया गमनमुत्थानमध्वी भवनं 'सोअणोनि' शयनं यस्यैतावृशः, अप्पणेणत्ति' आत्मना कल्पितेना चरणेनाचारेण गच्छति, श्रमणगुणा ज्ञानादयस्तेषां मुक्तो योगो व्यापारो येन सः, बहुजीवानां बहुप्राणिनां क्षयङ्करो विनाशकरः एतादृशो भ्रमति ॥ २ व्या० 'बच्छित्ति' बस्तिरिव वायुपूर्णः, यथा वायुपूर्णो बस्ति तिरुत्फुल्लो दृश्यते, तथा गर्वेण भृतः सन् परिभ्रमणं करोति, जिनानां मतं रागादिरोगौषधमजानन् सन् स्तब्धोऽनम्रः सन् निर्विज्ञानो ज्ञानरहितो न च प्रेक्षते किञ्चिल्लवलेशमपि आत्मना समं तुल्यं, एतावता सर्वानपि तृणसमान् गणयतीत्यर्थः ॥ ३ व्या० ' सच्छंद इति' स्वेच्छया गमनोत्थानशयनः, अस्य विशेषणस्य पुनरुपादानं गुर्वाज्ञां बिना गुणप्राप्तिर्न भवतीति ख्याप नार्थ, च पुनः 'भुंजइत्ति' भोजनं करोति गृहस्थानां मध्ये, पार्श्वस्थादीनां स्थानकानि, एते पूर्वोक्तानि पार्श्वस्थादीनां लक्षणानि भवन्तीत्यर्थः ॥
SR No.023430
Book TitleGurutattva Siddhi
Original Sutra AuthorN/A
AuthorSuvihit Purvacharya
PublisherSatyavijay Smarak Jain Granthmala
Publication Year1928
Total Pages82
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy