SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ ( २० ) “उड्डुं पुच्छा गोयमा ! तओ परेणं उडूं हायमाणे कालसमए तस्थणं जे केइ छक्कायसमारंभविवज्जी, से णं धन्ने पुन्ने वंदे पुज्जे नम॑सणिज्जे " इति पञ्चमाध्ययने षट्कायसमारम्भविवर्जिनामपि - कथं पूज्यत्वमवादि ! तथा श्रीपञ्चकल्पेऽपि - दंसण नाण चरितं तव विणयं जत्थ जत्तिअं पासे । जिणपन्नत्तं भत्तीइ पूअए तं तहा पायं ॥१॥ अपि च- अवन्द्यमध्योक्तकुशीलस्य निर्ग्रन्थमध्योक्तकुशीलस्य च लक्षणे विचार्यमाणे एकत्वमेव दृश्यते । तथाहि- अवन्धकुशीलः श्री आवश्यके ज्ञानदर्शनचारित्राचा रविराधकभेदात् त्रिविध उक्तः । श्रीमहानिशीथे तु " अणेगहा कुसीले, तं जहा - नाणकुसीले १ दंसणकुसीले २ चारितकुसीले ३ तवकुसीले वीरियकुसीले इति " निर्ग्रन्थमध्योक्तकुशीलश्च श्रीभगवत्यां ज्ञानदर्शनचारित्रतपसां विराधको मनसा क्रोधाद्यासेवकश्च पञ्चधोक्तः । एवं च ज्ञानदर्शनचारित्राणि विराधयन् कुशील इत्युच्यते । इति तत्वतो द्वयोरपि लक्षणमेकमेव । श्रीमहानिशीथे च एवं अट्ठरसहं सीलिंगसहस्साणं जो जत्थ पए पमन्ते भविज्जा | सेणं तेणं पमायदो से णं कुसीलेणो य ।
SR No.023430
Book TitleGurutattva Siddhi
Original Sutra AuthorN/A
AuthorSuvihit Purvacharya
PublisherSatyavijay Smarak Jain Granthmala
Publication Year1928
Total Pages82
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy