SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ etetetetrtrtetetut tatatatatatatetztetetztetetetztetetetztetetztetetztetetetetztetrtetetztetet tetetty (१९) Netattatotkekat.kakakakteokakuttakkakkakakakakot.kotatatakatre ज्झावयमाणस्स वा अणुन्नं पयाइ । से णं न भविजा पियधम्मे दढधम्मे भत्तिजुए, हीलिज्जा सुत अत्थं तदुभयं, हीलिज्जा गुरुं, आसाइज्जा अईआ-E णागयवट्टमाणतित्थयरे, आसाइज्जा आयरियउवज्झायसाहुणो, जेणं आसाइज्जा सुअनाणमिति' इत्यादि तत्रैव तृतीयाध्ययने । इति युष्माकमपि विनयो- पधान-वहनादिविधिमविधाय पञ्चमङ्गलाद्यधीयानानां म - हापापत्वेनातीतानागतवर्तमानतीर्थकराशातनाकारित्वेना. द्रष्टव्यमेव स्यादिति । यच्चिन्त्यते परस्मिन् तदायाति स्व. स्मिन्निति न्याय एवोपढौकते। कथञ्चैवं भक्तपरिज्ञायाम्अन्नाणी विह गोवो आराहिता गयो नमुक्कारं । चंपाएसिडिसु सुदंसणो विस्सुयो जाबो ॥१॥ * इति । आवश्यकेइह लोगम्मि तिदंडी सा दिव्वं माउगिंवणमेव । परलोइ चंडपिंगल-इंडिअजक्खो अदिता ॥१॥ इत्यावश्यके चोक्तं कथं सङ्गच्छते । अनुपधानेनापि नमस्कार पाठिनां सुगतिप्रतिपादनात् । किञ्च श्रीमहानिशीथे स्वल्पेऽपि प्रमादे साधोः कुशीलत्वोक्तेस्तस्य च त्व दभिसन्धिनाऽचारित्रित्वात् सर्वागमोक्तं साधोः प्रमत्ताप्रमत्तरूपं गुणस्थानकवयं कथं सङ्गच्छते ? । यदि च कुशीलादीनामेकान्तेनाचारित्रत्वं सम्मतं स्यात् , तदा तव महानिशीथे गणाधिपत्ययोग्यगुरुगुणानुत्तवा, tetetetatatatatutetutututututetututet retetestetesteteatretete tette teeteteetateetieteetetetretesteteatretesteteteatretter vvvvvvvvvvvvvvv
SR No.023430
Book TitleGurutattva Siddhi
Original Sutra AuthorN/A
AuthorSuvihit Purvacharya
PublisherSatyavijay Smarak Jain Granthmala
Publication Year1928
Total Pages82
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy