SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ portretateetettatatatatatatatatatatatatatatatatatatatatatertatatatatatertion हारादिकं यतनया तदर्थं प्रतिसेवमानः शुद्धा, ग्रहणशिक्षायाः क्रियमाणत्वादेवमालोचनाहस्यापि निमित्त प्रतिसेवमानः शुद्ध एव, आसेवनाशिक्षायास्तत्समीपे क्रियमाणत्वादिति । उपदेशमालायामपि"सुगईमग्गपईवं नाणंदितस्स हुज्ज किमदेयं । जह तं पुलिंदएणं दिन्नं सिवगस्स नियगच्छि॥१॥इति।। ननु तत्रैव। बालावो संवासो विसंभो संथवा पसंगो अ। हीणायारेहिं समं, सबजिणिदेहिं पडिकुट्ठा ॥१॥ इति वचनाद्यः सह आलापाद्यपि त्यज्यते, तेषां पार्वे ज्ञानग्रहणादि कथं युज्यते । उच्यते यदि तेभ्योऽधिकगुणाः साधवो लभ्यन्ते ? तदा न युज्यते एव तेषां पार्वे ज्ञानग्रहणादि । तदभावे तु तेषा मपि पा ज्ञानग्रहणादि युक्तमेवागमप्रामाण्यात् । यदि | हि यदर्थ द्वादशवर्ष सुगुरुन् प्रतीक्षते साऽपि आलोचनागुवभावे पाश्वस्थादिपाश्र्वे ग्राह्यतयोक्ता जीतकल्पेआयरिआइ सगच्छे संभोइअ इअरगीअपासत्थे।। सारुवी पच्छाकड देवयपडिमा अरिह सिद्धे ॥१॥ estatatatatatatatatatatatatatatatatatatatatatatatatatatatatatatatatatatatatatatat itatatatatate tettetetztetetetatatatetetetetztetetetetztetetztetetztetetectatetztetetetetztetetetztetetetrtetet १ व्याख्या-' सुगइ इति ' सद्गतिर्मोक्षरूपा तस्या मार्ग: पन्थास्तत्प्रकाशनेन प्रदीपं दीपसदृशमेतादृशं ज्ञानं, ज्ञायते परिच्छिद्यते वस्त्वनेनेति ज्ञानं, अत्र श्रुतज्ञानं ग्राह्यम् , तद्ददतां ज्ञा. नमर्पयता, 'हुज इति' भवेत्किमदेयम् ? एतावता यदि ज्ञानदाता. २१ जीवित मार्गयति तदा सुशिष्येण तदपि देयमित्यर्थः, **************
SR No.023430
Book TitleGurutattva Siddhi
Original Sutra AuthorN/A
AuthorSuvihit Purvacharya
PublisherSatyavijay Smarak Jain Granthmala
Publication Year1928
Total Pages82
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy