SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ setetetstettetetztetetetrtettetetetztetetetztetetetetztetetetetetleteteleitetetetetztetetetetett नन्वेतत्साधूनाश्रित्य, नतु श्राद्धान् । नैवं । यतःश्राद्धजीतकल्पे, * उप्पन्नकारणम्मी वंदणयं जो न कुज्ज दुविहंपि । पासत्थाईयाणं उग्घाया तस्स च तारि ॥४॥ ___ इति श्राद्धजीतकल्पेश्रादानाश्रित्य भणनात् । ननु कि नाम कारणेन श्राद्धोऽपि पार्श्वस्थादीन् वन्दते। उच्यते ज्ञानादिग्रहणरूपग्रहणशिक्षाऽऽवश्यकविध्यादिशिक्षणरूपाऽऽसे वनाशिक्षे कारणतयोक्ते एवागमे-यदुक्तं श्रीव्यवहारे *प्रथमोद्देशकान्तेचोयइ से परिवारं अकरेमाणे भणेइ वा सड्ढे । अव्वुच्छित्तिकरस्त उ सुअभत्तीए कुणह पूचं ॥१॥ १ इत्यादि एतद्व्याख्या-प्रथमतः ' से ' तस्यालोचनाई. स्य परिवार वैयावृत्त्यादिकमकुर्वन्तं चोदयति शिक्षयति । तथा ग्रहणासेवनानिष्णात एष तत एतदस्य विनयवैयावृत्यादिकं क्रियमाण महानिर्जराहेतुरिति । एवमपि शिक्षमाणो यदि न करोति।ततस्तस्मिन्नकुर्वाणे स्वयमहारादीनु. त्पादयति । अथ स्वयं शुद्धं प्रायोग्यमाहारादिकं न लभते । ततः श्राडान् भणति ज्ञापति प्रज्ञाप्य च तेभ्योऽकल्पिकमपि यतनया सम्पादयति । न च वाच्यं तस्यैवं कुकुर्वतः कथं न दोषो, यत आह-'अव्वोच्छित्ती'त्यादि अ. व्यवच्छित्तिकरणस्य पावस्थादेः श्रुतभक्त्या हेतुभूतयाऽ. * कल्पिकस्याप्याहारादेः श्रुतभक्त्या पूजां कुरुत यूयं । न च तत्र दोष एवमत्रापि । इयमत्र भावना यथा कारणे : पार्श्वम्यादीनां समीपे सूत्रमर्थं च गृह्णानोऽकल्पिकमा Eltatetetetetetztetetetetetetrtetatatatatatatatatatatatatatetetztetetztetetet etetetetztetetetetetztetet
SR No.023430
Book TitleGurutattva Siddhi
Original Sutra AuthorN/A
AuthorSuvihit Purvacharya
PublisherSatyavijay Smarak Jain Granthmala
Publication Year1928
Total Pages82
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy