SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ ( ७४ ) परस्य तु न । पपिथ, पपाथ, पपिव, पपिम । गापा-स्था-सा-मा-हाकः क्ङिति आशिषि एः स्यात्, संयोगादेरादन्तस्य तु वा ॥ पेयात्, पाता, पास्यति ॥ १३ ॥ " घ्रां- घ्रा गन्धोपादाने" जिघ्रति ४ । 'ट्वे-घ्राशा छा - सा' परस्य परस्मैसिचो वा लुक्, न चेट् ॥ अघ्रात् । यम्-रम्-नम् - आदन्तात् परस्य परस्मैसिच आदिरिट् स्यात् एषां च सोऽन्तः ॥ सिजन्ताद् धातोरस्तेश्च परो दि-स्योरादिरीत् स्यात् ॥ इटः परस्य सिच इति लुक् स्यात् ॥ अघ्रासीत्, अघ्रासिष्टाम्, जौ, प्रयात्, घ्रायात्, घ्राता ॥१४॥ “ध्मां- ध्मा शब्दाऽग्निसंयोगयोः " धमति, अध्मासीत्, दध्मौ ॥१५॥ "ठां- स्था गतिनिवृत्तौ” पाठे धात्वादेः षः सः स्यात्, न चेत् ष्टयै ष्ठिव-ष्वष्कां सम्बन्धी स्यात् ॥ तिष्ठति, अस्थात्, तस्थौ, स्थेयात् ॥१६॥ "म्नां - म्ना अभ्यासे” मनति, अम्नासीत्, मम्नौ,
SR No.023427
Book TitleHemchandrika Vyakaranam
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherGyanopasak Samiti
Publication Year
Total Pages156
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy