SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ ( ७३ ) भविष्यामः ॥ ११॥ अभविष्यत् अभविष्यताम्, अभविष्यन्, अभविष्यः अभविष्यतम्, अभविष्यत, अभविष्यम्, अभविष्याव, अभविष्याम ॥ १२ ॥ पादीनां पिबादय आदेशा भवन्ति, अत्यादौ शिति । तथाहि श्रु- शृ, किन्व्- कृ, घिन्व्- घि, पापिब, प्रा- जिघ्र, ध्मा- घम, स्ना-मन, दा-यच्छ, दृश्- पश्य, ऋ - ऋच्छ, शद्- शीय, सद्- सीद, इति ॥ "पां- पा पाने" पिबति ४ । अपात्, अपाताम् । सिच्प्रत्ययाद् विद्धातोश्च परस्यानः ' पुस्उस्' स्यात्, न चेद् भुवः परः सिच् ॥ अशिति विङति स्वरे, इटि, एति, पुसि च परे आतो लुक् स्यात् ॥ अपुः । अतः परस्य णव औः स्यात् ॥ पपौ । इन्धेरसंयोगान्ताच्च परा अवित्परोक्षा किद्वत् स्यात् ॥ पपतुः, पपुः । ऋ-वृ-व्येऽदः परस्य थव आदिरिट् नित्यं स्यात्, सृजो दृशः स्वरान्ताद् अकारवतश्च तृचि नित्यानिटः परस्य तु वा स्यात्, ऋदन्तात्
SR No.023427
Book TitleHemchandrika Vyakaranam
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherGyanopasak Samiti
Publication Year
Total Pages156
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy