SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ ( ६४ ) अवयवात् तयट् । द्वावयवौ यस्य-द्वितयम्, त्रितयम् ॥६६॥ द्वित्रिभ्यामयट वा। द्वौ अवयवो यस्य तत्-द्वयम्, त्रयम् ॥६७॥ संख्यावाचिन एकत्वविशिष्टवाचिनो वीप्सायांवा शस् । एकैकं ददाति-एकशौ ददाति, माषं माष द. दाति-मासशो ददाति ॥६॥ १॥ इति श्रीहेमचन्द्रिकायां तद्धितप्रकरणम् ॥२७॥ ॥इतिश्रीतपोगच्छाधिपति-शासनसम्राट्-सूरिचक्रचक्रवति-सर्वतन्त्रस्वतन्त्र-जगद्गुरु-श्रीविजयनेमिसूरीश्वरपट्टालङ्कारेण 'व्याकरणवाचस्पति-शाखविशारद-कविरत्न' इति पदालंकृतेन श्रीविजयलावज्यसूरिणा विरचितायां श्रीहेमचन्द्रिकायां पूर्वाधं समाप्तम् ॥
SR No.023427
Book TitleHemchandrika Vyakaranam
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherGyanopasak Samiti
Publication Year
Total Pages156
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy