SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ ( ६३ ) विशत्यादेर्वा तमट् । विंशतेः पूरण:- विंशतितमः, विशः ॥ ५८ ॥ यत् तद्-एतदोडावतु स्यात् । यत् परिमाणं यस्य यावान् ||५|| प्रमाणात् मात्र, ऊर्ध्वप्रमाणात् दन्नट्, द्वयसट् च वा स्यात् । जानु प्रमाणमस्य - जानुमात्रम्, जानुदनम्, जानुद्वयसं जलम् ॥६०॥ तदस्य संजातमित्यर्थे तारकादे: 'इत' स्यात् । तारकाः संजाता अस्य - तारकितं नभः ॥ ६१ ॥ किमः त्याद्यन्तात् एकारान्तादव्ययाच्च परयोस्तमप्तरपोरन्तस्य आम् स्यात् । इदमनयोरेषामतिशयेन किं पचतीति- किंतरां पचति पचतितरां, पचतितमाम्, पूर्वाह्णेतराम्, सुतराम् अतितराम् ॥६२॥ प्रकारे धा । द्वाभ्यां प्रकाराभ्यां द्विधा ॥ ६३ ॥ वारे कृत्वस् । द्वौ वारौ - द्विकृत्वः ॥ ६४ ॥ वारे द्वि- त्रि- चतुरः सुच् । द्विः ॥६५॥
SR No.023427
Book TitleHemchandrika Vyakaranam
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherGyanopasak Samiti
Publication Year
Total Pages156
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy