SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ ( २६ ) स्यात्, एकतरभिन्नेऽन्याविषयके च 'द' स्यात् । धनम्, हे धन ! । पयः।बारि,हे वारि ! हे वारे!। अन्यत् ॥१॥ नपुंसके औई स्यात् । धने ॥२॥ माम्यन्तनपुंसकस्य स्वरादिस्यादौ परेनोऽन्तः स्यात। वारिणी ॥३॥ नपुंसके 'अस्-शस् शि स्यात् ॥४॥ शो परे स्वरात परो नः स्यात् ॥५॥ . शेषधुटि परे यो नस्तस्मिन् परे दीर्घः स्यात् । - नानि वारीणि, आमि तु नो न-बारीणाम् ॥६॥ - स्वराविटादिस्यादौ परे 'दषि-अस्थि-अक्षि'शब्दस्यान्तस्य 'अन्' स्यात् ॥७॥ जी-घुइभिन्नस्वराविस्यादौ परे-अनोऽस्य लुक्स्याव, प्रत्यये तुवा, बध्ना, दधिनि पनि ॥८॥ विशेष्यवशात् नाम्यन्तो नपुंसकलिङ्गशब्दः स्वरा-विटादौ परे पुंवत् वा स्यात् । का कर्तृगा कुलेन
SR No.023427
Book TitleHemchandrika Vyakaranam
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherGyanopasak Samiti
Publication Year
Total Pages156
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy