SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ ( २५ ) खिम, खियाः, खीण खियाम् । श्रीः ॥११॥ 'इय-उ'स्थानिनौ यो नित्यखोदूतौ तदन्तात की वर्जात् परः 'डे-दे, सि-दास, इस्-दास, हिमाल, आम्-नाम्' वा स्यात् । श्रियै थिये, श्रियाः भियः, भियां भीणाम, श्रियि बियाम् । मतिवत् तनुः । देवीवत् वधूः । भ्रूः ॥१२॥ स्वरादिप्रत्यये परे भू-म' इत्यूवर्गस्थ 'उ' स्याता'ध्रुवो, शेषं श्रीवत् । लूवत् ः। कर्तवत् स्वसा, पितृवत् माता, शसि ब-स्वसः, मातः । सुरैवत रैशम्बः, राः । गोवत् बोशब्दः ग्लोवल नौः ॥१२॥ * इति श्रीहेमचन्त्रिकायां स्वरान्तबीलिङ्ग . प्रकरणम्॥ . ॥अथ स्वरान्तनपुंसकलिङ्गप्रकरणम्॥ नपुंसके 'सि-अम्' प्रत्ययस्य-अकारानो 'मस्याव, अनकारान्ते तु लुप् स्यात, नाम्यन्ते वा बुर
SR No.023427
Book TitleHemchandrika Vyakaranam
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherGyanopasak Samiti
Publication Year
Total Pages156
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy