SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ ( . २१ ) _ 'खि-ति-खो-ती'सम्बन्धिमो यात् परस्य 'सिस्प्रत्ययस्य उर् स्यात् । सत्युः, पापुः ॥३०॥ उतिप्रत्ययान्त-पान्त-मान्तसंख्यावाचकासम्बन्धिनो जस्-शसो लुक स्यात् । कति ॥३१॥ . स्वे आमि परे त्रिशब्दस्य त्रयः स्यात् ।त्रमाणाम् ॥३२॥ ___ 'त्यद-तद्-यद-अदस्-इदम्-एतद-एक-ति'शब्दान्तस्य स्यावी.तसादौ च प्रत्यये परे अः स्यात् । दो, द्वाभ्याम् । पपीः, पपीम्, पपीन, पप्यान, पपी॥ ३३॥ स्वराविप्रत्यये परे धातोः- इवर्णस्य इय, उवर्णस्य च उव स्यात् । नियौ ॥३४॥ मीशम्बस्य डि-आम् स्यात् । नियाम् । लूः, लुयो । संयोगादपि भवति-सुधियो ॥३॥ किबन्तेनैव यः समासस्तत्सम्बन्विधातो:-इवनस्यम्, उवर्णस्य च स्यात् स्वरादी पारपरे, सुधीशन्दे तुना प्रामच्यो, मामिलाम
SR No.023427
Book TitleHemchandrika Vyakaranam
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherGyanopasak Samiti
Publication Year
Total Pages156
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy