SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ ( २० ) असि परे 'इत ए, उत ओ' च स्यात् । मुनमः, सा धमः ॥२२॥ पुंलिङ्ग इत उतश्च परस्य टाप्रत्ययस्य ना स्यात् • मुनिना, साबुना ॥२३॥ 1 डिस्यादौ परे इत ए, उत ओ' च स्यात्, दिति तुम सुनये, मुनेः साधवे, सायोः ॥२४॥ एत तच परस्य 'ङसिङस्' प्रत्ययस्य रः स्यात् । मुनेः साधोः ॥२५॥ , इत उतश्च परस्य ङिप्रत्ययस्य ङौ औ स्यात् । मुनौ, साधी ॥२६॥ 'ऋकारान्त- उशनस्- पुरुदंशस्- अनेहस्- सखि' शब्दास् परस्य सिप्रत्ययस्य डा आ स्यात् । सखा ॥२७॥ सखिशब्दस्य इतः शेषे त्रुटि परे ऐ स्यात्, 'शौ तु म। सखायौ ॥ २८ ॥ केवलसखि - पतिशब्दे 'मा डिबेत्' च न स्यात्, या डिऔ स्यात् । सख्या, पत्या, सख्यौ पत्यौ ren
SR No.023427
Book TitleHemchandrika Vyakaranam
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherGyanopasak Samiti
Publication Year
Total Pages156
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy