SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ अहं प्रणिदध्महे ॥१॥ शब्दानामुत्पत्तिर्ज्ञानं च स्याद्वादाद भवति ॥२॥ ॥ १-अथ संज्ञाप्रकरणम् ॥ 'अ आ इ ई उ ऊ ऋ ऋ ल ल ए ऐ ओ औ' इति १४ चतुर्दश स्वराः ॥३॥ एकमाने ह्रस्वः, द्विमात्रो दीर्घः, त्रिमात्रः प्लुतः; यथा-अ आ आ३ इति । अक्षिनिमीलने उन्मीलने वा यावान काल: स मात्रा ॥४॥ अआरहिता द्वादश १२ स्वरा नामिनः ॥५॥ लकारपर्यन्ता दश १० स्वराः समानाः ॥६॥ .. ए ऐ ओ औ' इति चत्वारि ४ सन्ध्यक्षराणि ॥७॥ उपरि बिन्दुः-अनुस्वारः, पावस्थबिन्दुयुगलविसर्गः, यथा-अं अः ॥८॥
SR No.023427
Book TitleHemchandrika Vyakaranam
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherGyanopasak Samiti
Publication Year
Total Pages156
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy