SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ (६८ ) अदात्, देयात्, छचति, अच्छात्, अच्छासीत् ।। "वोंच-सो अन्तकर्मणि" स्यति, असात्, असासोत, सेयात् ॥३॥ "नृतच्- नृत् नर्तने" नृत्यति, नतिष्यति, नस्यति ॥४॥ "व्यधंच- व्यध् ताडने" विध्यति, अव्यात्सीत्, अव्याद्धाम्, विव्याध, विविधतुः, विध्यात्॥ "स- अस् भये" त्रस्यति, सति, तत्रसतुः, सतुः ॥५॥ १७-अथ दिवाद्यन्तर्गणः पुषादिः परस्मैपद्येव ॥ "पुषंच्- पुष पुष्टो" अपुषत् ॥१॥ "जिमिदाच-मिद् स्नेहने" मिद उपान्त्यस्य श्ये गुणः ॥ मेघति, अमिदत् ॥२॥ "तृपौच- तृप् प्रीतौ" अतृपत्, अतीत्, अत्राप्सीत्, तपिता, ता, त्रप्ता ॥ एवं "हपौच-दृप् हर्ष-मोहनयोः" इत्यस्यापि ॥३॥
SR No.023427
Book TitleHemchandrika Vyakaranam
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherGyanopasak Samiti
Publication Year
Total Pages156
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy