SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ ( ६७ ) "दुभंग्क-मृ पोषणे धारणे च" विति, बिभरां-चकार, बभार, बभूव ॥३॥ "णिज की-निज शौचे पोषणेच"निज-विज-विषां शिति द्वित्वे पूर्वस्य एत् स्यात् । नेनेक्ति, नेनिक्तः, द्वयुक्तोपान्त्यस्य शिति स्वरे गुणो न । नेनिजानि, एवं- "विजं.को-विज पृथग्भावे" इत्यस्यापि ॥४॥ "विष्लंकी-विष व्याप्तौ" वेवेष्टि, वेविषाणि, अविषत, अविक्षत ॥५॥ ॥ इत्युभयपदम् ॥ इति ह्वादिः ॥ १३-१५॥ ॥ इति अदादिगणः समाप्तः ॥८-१५॥ १६-अथ चानुबन्धो दिवादिः ॥ "दिवूच्- दिव् क्रीडादौ" दिवादेः कर्तरि शिति 'श्यः-य' ॥ दीव्यति, अदेवीत, दिदेव ॥१॥ "जष्च- ज जरसि" जीर्यति, अजरत अजारीत, जजार, जेरतुः, जजरतुः, जरीता, जरिता ॥२॥ “शोंच-शो तक्षणे" ओतः श्ये लुक ॥ श्यति, अशात्, अशासीत् ॥ "दों छोंच-दो छो छेदने" बति,
SR No.023427
Book TitleHemchandrika Vyakaranam
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherGyanopasak Samiti
Publication Year
Total Pages156
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy