SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ ( ८५ ) दिप्रत्यये लुक् स्यात् ॥ कुर्वः, कुर्मः, कुर्यात्, अका र्षीत् । ऋवर्णान्तानाम्युपान्त्याच धातोरनिसिजाशिषौ किद्वत् ॥ अकृत, कृषीष्ट । सम्-परेः कृगः 'स्सट-स्' स्यात्, उपात्तु भूषादौ॥ संस्करोति,सं. चस्कार, संचस्करतुः, संचस्करिथ, संचस्करिव ॥२॥ "डुपची-पच पाके" अपाक्षीत्, अपक्त, पपाच, पेचे॥ "भजी:- भज सेवायाम्" भेजे ॥ "राजगराज् भ्राजि- भ्राज् दीप्तौ" रेजुः, रराजुः, रेजे, रराजे, भ्रजे, बभ्राजे ॥ "खनूग-खन् अवदारणे" चल्नुः ॥३॥ ॥इति भ्वादावुभयपदम् ॥४॥ ५-अथ भ्वाद्यन्तर्गणो- तादिः ॥ "धुति-धुत् दीप्तौ" द्योतते।धुतादेरद्यतन्यां कर्त. रिवाऽऽत्मनेपदम् । अद्युतत्, अद्योतिष्ट, विद्युते॥१॥ "निविदांड्-स्विद् मोचन-स्नेहनयोः"। स्वेदते, अस्वेदिष्ट, अस्वदत्, सिव्विदे ॥ "लंसू-संस् अवसने" लंसते, अस्त्रसत्, अस्त्रंसिष्ट, सलंसे ॥२॥
SR No.023427
Book TitleHemchandrika Vyakaranam
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherGyanopasak Samiti
Publication Year
Total Pages156
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy