SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ ( ८४ ) यः पोः ॥ पिप्ये॥"तायड-ताय संतान-पालनयोः" अतायि, अतायिष्ट ॥४॥ "अयि-अय् गतौ” “दयि-दय दान-गति-हिंसादहन-रक्षणे" "कासृङ- कास् शब्दरोगे" अयांचा, दयांचक्रे, कासांचक्रे॥ "टुभ्रासि-भ्रास् टुम्लासृङम्लास् दीप्तौ" भ्रास्यते, भासते, भ्रसे, बभ्रासे, म्लास्यते, म्लासते, म्लेसे, बम्लासे ॥५॥ ॥इति म्वादावात्मनेपदम् ॥३॥ ४-अथोमयपदम् ।। "श्रिग-भि सेवायाम्" श्रयति, श्रयते, अशिश्रियत, त, शिश्राय, शिश्रिये, श्रीयात्, श्रयिषीष्ट ॥ "णींग-नी प्रापणे" नयति, नयते, अनैषीत, अने, निनाय, निन्ये ॥१॥ "डुकृग-कृ करणे"। कृग-तनादेः कर्तरि शिति उः स्यात् ॥ अविति शिति य उस्तन्निमित्तस्य कृ. गोऽत उः स्यात् ॥ उ-श्नोरडिति गुणः स्यात् । करोति, कुरुते । कृगः परस्य उतोऽविति य-व-मा
SR No.023427
Book TitleHemchandrika Vyakaranam
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherGyanopasak Samiti
Publication Year
Total Pages156
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy