SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ १-देवतत्त्वम् गा-२६ ३७ चक्रे० : अथ पूजागतमेव विधिशेषमाहुः - देव० : अथ पूजागतमेवोपदेशशेषमाह - सुत्तभणिएण विहिणा गिहिणा निव्वाणमिच्छमाणेण । लोगुत्तमाण पूया निचं चिय होइ कायव्वा ।।२६।। चक्रे० : सूत्रभणितेन विधिना न स्वमतिकल्पितेन यतः - समतिपवित्ती सव्वा आणाबज्झत्ति भवफला चेव । तित्थयरुद्देसेण वि न तत्तओ सा तदुद्देसा ।। [पञ्चा० ८-१३] विधिश्च - काले सूइभूएणं विसिट्ठपुप्फाइएहिं विहिणा उ । सारथुइथोत्तगरुई जिणपूया होइ विन्नेया ।। [पञ्चा० ४-३] शेषं स्पष्टम् ।।२६।। देव० : चियेत्येवार्थे यथासम्भवं योज्यम्, सूत्रभणितेनैव विधिना, यतः - समतिपवित्ती सव्वा आणाबज्झत्ति भवफला चेव । तित्थयरुद्देसेण वि न तत्तओ सा तदुद्देसा ।। [पञ्चा० ८-१३] विधिश्च - काले सूइभूएणं विसिट्ठपुष्फाइएहिं विहिणा उ । सारथुइथोत्तगरुई जिणपूया होइ विन्नेया ।। [पञ्चा० ४-३] गृहिणैव न त्वनगारेण, तस्यानधिकारित्वाद्, एतेनाधिकारी प्रत्यपादि, निर्वाणमेवेच्छता, यतः- 'नरविबुहेसरसोक्खं' इत्यादि, किञ्चार्थान्तरस्यान्यथापि प्राप्यत्वात्, लोकः सामान्येन भव्यसत्वलोकः सजातीयोत्कर्ष एवोत्तमत्वोपपत्तेस्तस्य सकलकल्याणैकनिबन्धनतया भव्यत्वभावेनोत्तमा अर्हन्तस्तेषां पूजा नित्यमेव भवति कर्तव्येति गाथार्थः ।।२६।। ___* श्रावकप्रज्ञप्तौ-३५० * सुत्तभणिएण विहिणा गिहिणा निव्वाणमिच्छमाणेण । लोगुत्तमाण पूया निचं चिय होइ कायव्वा ।।
SR No.023423
Book TitleDarshanshuddhi Prakaranam Aparnam Samyaktva Prakaranam
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy