SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ ५-तत्त्वतत्त्वम् गा-२५८ ३५९ * धर्मसंग्रहण्याम्-८१०, श्रावकप्रज्ञप्तौ-५७ * नारयतिरियनरामरभवेसु निव्वेदतो वसति दुक्खं । अकयपरलोगमग्गो ममत्तविसवेगरहितो वि ।। नारकतिर्यग्नरामरभवेषु सर्वेष्वेव निर्वेदतो निवेदेन कारणेन वसति दुःखम् । किंविशिष्टः सन्नित्याहअकृतपरलोकमार्गोऽकृतसदनुष्ठानः । अयं हि सकलेऽपि जीवलोके परलोकानुष्ठानमन्तरेण सर्वमेवासारं मन्यत इति । पुनः कथम्भूत इत्याह-ममत्वविषवेगरहितोऽपि, अपिरेवकारार्थः, प्रकृत्या ममत्वविषवेगरहित एव, विदिततत्त्वत्वादिति ।।८१० ।। चक्रे० : तथा - देव० : तथा - दटूण पाणिनिवहं भीमे भवसायरंमि दुक्खत्तं । अविसेसओ णुकंपं दुहा वि सामत्थओ कुणइ।।२५८।। चक्रे० : पूर्वार्धं सुगमम्, अविशेषतोऽनात्मपरविभागेनानुकम्पा द्विधाऽपि । द्रव्यतो बाह्यापत्प्रतीकारेण भावतश्चार्द्रहृदयतया प्रतिबोध्य प्रतिबोध्य सन्मार्गप्रापणेन सामर्थ्यतः स्वशक्त्यनुसारेण करोति ।।२५८ ।। देव० : पूर्वार्धं सुगमम्, अविशेषतोऽपक्षपातेन, पक्षपातेन तु स्वापत्यादिषु करुणा व्याघ्रादीनामप्यस्ति, अनुकम्पां द्विधापि द्रव्यतो बाह्यापत्प्रतीकारेण, भावतश्चार्द्रहृदयतया, सामर्थ्यतः स्वशक्तिमपेक्ष्य करोत्यनुकम्पामिति गाथार्थः ।।२५८ ।। * धर्मसंग्रहण्याम्-८११, श्रावकप्रज्ञप्तौ-५८ * तथा - दवण पाणिनिवहं भीमे भवसागरम्मि दुक्खत्तं । अविसेसतोऽणुकंपं दुहावि सामत्थतो कुणति ।। दृष्ट्वा प्राणिनिवहं जीवसंघातं दुःखार्तं शारीरमानसैर्दुःखैरभिभूतम्, क्व दृष्ट्वेत्याह-भीमे भयानके भवसागरे संसारसमुद्रेऽविशेषत आत्मीयेतरविचाराभावेनाऽनुकम्पां द्विधापि द्रव्यतो भावतश्च, तत्र द्रव्यतः प्रासुकपिण्डादिदानेन, भावतो मार्गयोजनया, सामर्थ्यतः स्वशक्त्यनुरोधेन करोति ।।८११।।
SR No.023423
Book TitleDarshanshuddhi Prakaranam Aparnam Samyaktva Prakaranam
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy