________________
५-तत्त्वतत्त्वम् गा-२३३, २३४
९-अनिवृत्तयोऽव्यावृत्ता बादरा यस्मिन्नसावनिवृत्तिबादरः, प्रतिसमयमनन्तगुणविशुद्धकैकाध्यवसायस्थानत्वादस्य युगपदेतत्प्रतिपन्नानां परस्परं नाध्यवसायवैलक्षमित्यर्थः, अयमप्युपशमकः क्षपकश्च ९।
१०-सुहमे'त्ति सूक्ष्मसम्परायस्तत्र समन्तात् परायन्ति पर्यटन्ति जीवाः संसारमेभिरिति सम्परायाः कषाया इह तु शेषाणामनुदयालोभ एव ग्राह्यः, सूक्ष्मः किट्टीभूतसम्परायो यस्य स तथा, अयमप्युपशमकः क्षपकश्च ।
११-मोहशब्दस्योभयत्र सम्बन्धादुपशान्तो विद्यमान एव करणविशेषाद्भस्मच्छन्नाग्निवदुदयायोग्यीभूतो मोहो यस्य स तथोपशमश्रेणेरुत्तीर्ण इत्यर्थः । १२-क्षीणोऽभावमापन्नो मोहो यस्य स तथा क्षपकश्रेणेः पारगतः केवलोत्पत्तेराग्वः भवति। १३-'सजोगि'त्ति सयोगिकेवली, तत्र सह योगैमनोवाक्कायव्यापरैर्वर्त्तत इति सयोगी, सर्वघनादेराकृतिगणत्वाद बहुव्रीहेर्मत्वर्थीयः । सयोगी चासौ केवली च, न च केवलिनो मनोयोगो नास्ति, मनःपर्यवज्ञान्यादिभिर्मनसा पृष्टस्य मनसैव देशकत्वात् ।
१४-योगनिरोधादयोगी, स चासौ केवली च। गुणिरूपतया चामीषामभिधानं गुणगुणिनोः कथञ्चिदनन्यत्वादिति । कालमानं चामीषाम् -
मिच्छत्तमभव्वाणं अणाइयमणंतयं मुणेयव्वं । भव्वाणं तु अणाई सपज्जवसियं च सम्मत्ते ।। छावलीयं सासाणं समहिय तेत्तीससायर चउत्थं । देसूणपुव्वकोडी पंचमगं तेरसं च पुढो ।। लहु पंचक्खर चरिमं तइयं छट्ठाइ बारसं जाव ।
इय अट्ठगुणट्ठाणा अंतमुहुत्ता य पत्तेयं ।। [प्रव. सारो० १३०७, ८, ९] अयमन्यश्च विशेषः -
मिच्छे सासाणे वा अविरयसम्ममि अहव गहियंमि ।
जंति जिया परलोए सेसिक्कारसगुणे मोत्तुं ।। [प्रव.सारो० १३०६] इति गाथार्थः ।।२३३, २३४ ।।
१. 'सहमित्ति A,TB,C२. सर्वघनाघनादे A. ३. सासायणे T.B.C