________________
३-मार्गतत्त्वम् गा-१०४
तस्याज्ञाऽ
नुगतधर्मस्यार्थिनः श्रेयोऽर्थिनो वा मोक्षकाङ्क्षिणो बहुकाः 'सम्प्रति बहवो मुण्डा अल्पाश्च श्रमणाः' इति वचनात् ।।१०३।।
देव० : यस्मात्कारणान्न बहुजनप्रवृत्तिरालम्बनीया तस्मादाज्ञानुगतमागमानुपाति यदनुष्ठानं भवति, तदेव बुधेन विवेकिना सेवितव्यमाचरितव्यम्, तुशब्दात्तद्विसंवादि वर्जनीयमित्यर्थः । किं ? न किञ्चिदित्यर्थः, इह धर्मविचारणायां परलोकचिन्तायां वा बहुना जनेन । हन्दीत्युपप्रदर्शने हेतौ वा, न नैव से तस्याज्ञानुगतधर्मस्यार्थिनोऽभिलाषुकाः श्रेयोऽर्थिनो वा मोक्षकाङ्क्षिणो बहवः प्रभूताः किन्त्वल्पा एव सम्प्रतिकाले 'बहवो मुण्डा अल्पाश्च श्रमणाः इति वचनादिति गाथार्थः । । १०३ ।।
* उपदेशपदे - ९११ *
ता आणाणुगयं जं तं चेव बुहेण सेवियव्वं तु । किमिह बहुणा जणेणं हंदि ण सेयत्थिणो बहुया ।।
१३५
तत् तस्मादाज्ञानुगतं सर्वज्ञप्रवचनप्रतिबद्धं यदनुष्ठानं तदेव मोक्षाभिलाषिणा बुधेनोत्तमप्रकृतिना पुरुषेण सेवितव्यम् । तुः पादपूरणार्थः । किमिह धर्मकरणे बहुना जनेन स्वच्छन्दचारिणा लोकेन प्रमाणीकृतेन ? हन्दीति पूर्ववत् । न श्रेयोऽर्थिनो निर्वाणाभिलाषिणो बहवो जना यतः । । ९११ । ।
चक्रे० : इत्थमनेकधा विधिमार्गसमर्थनमाकर्ण्य महामोहोपहतबुद्धयो यद्वदन्ति तदाहुः देव० : इत्थमनेकधा विधिमार्गसमर्थनमाकर्ण्य महामोहोपहतबुद्धयो यद्वदन्ति तदाह दूसमकाले दुलहो विहिमग्गो तम्मि चेव कीरंते ।
जायइ तित्थुच्छेओ केसिंची कुग्गहो एसो ।। १०४ ।।
चक्रे० : दुःषमाकाले दुर्लभो गुरुकर्मकतया दुरापो विधिमार्गस्तस्मिन्नेव क्रियमाणे तीर्थोच्छेदो जायते । 'बहुभिर्विधिमार्गानुष्ठानस्य कर्त्तुमशक्यत्वाद्' एष केषाञ्चित् कुग्रहः । । १०४ । ।
—
देव० : दुःषमावसर्पिण्या: पञ्चमोऽरकः, स चासौ कालश्च दुःषमाकालस्तस्मिन् दुर्लभो दुरापः स्वकीयक्लिष्टकर्मपरिणतेरुन्मार्गप्रवृत्तलोकाद्वा विधिमार्गः शास्त्रानुसारिज्ञानश्रद्धानानुष्ठानरूपस्तस्मिन्नेव क्रियमाणे, प्राक्तनचेवशब्दस्येहापि सम्बन्धात्तीर्थोच्छेद एव जिनशासनविलुप्तिर्जायते, शास्त्रोक्तानुष्ठानस्य प्रायेण कर्तुमशक्यत्वाद्, तदितरस्य चामार्गरूपत्वादेष साक्षान्निरूपितः केषाञ्चिदतत्त्ववेदिनां कुग्रहः कदभिप्राय इति गाथार्थः ।।१०४।।
१. तंमि चेव कीरंति PK