________________
२-धर्मतत्त्वम् गा-६६,६७,६८
१-अक्षुद्रो भणिष्यमाणस्वरूपः । तथा २-रूपवान् प्रशस्तरूपोपेतः, वताः प्रशंसावाचित्वात्, रूपमात्राभिधान इन्नेव दृश्यते, यथा रूपिणः पुद्गलाः प्रोक्ताः' इति । तथा ३-प्रकृत्या स्वभावेन सौम्यः सुन्दरस्वभावः, प्रशान्तचित्तत्वात् । ४-लोकप्रियः सदाचारचारित्वात् । ५-अक्रूरः परदोषेक्षणादिक्रूरत्वाभावात् । ६-भीरु ऐहिकपारत्रिकापायेभ्यस्त्रसनशीलत्वात् । ७-अशठः सद्भावसारानुष्ठानत्वात् ८-सुदाक्षिण्योऽभ्यर्थनासारत्वात् । ९-लज्जालुः पापवृत्तौ शङ्कित्वात् । १०-दयालुः कारुणिकचित्तत्वात्। ११-'मज्झत्थोसोमदिट्ठि' इत्येकमेवेदं पदं, प्राकृतत्वाद्विभक्तेरलुक्, ततश्च मध्यस्था रागद्वेषविकला सौम्या वाऽक्रूरा दृष्टिदर्शनं यस्य स मध्यस्थसौम्यदृष्टिः यथावस्थितवस्तुतत्त्वदर्शित्वात् । १२-गुणरागी गुणेषु बहुमानवान्, लघुकर्मत्वात् । १३-सत्कथो न दुश्चारिचर्याकर्णनकथनरुचिः, सदाचारचारित्वात् । १४-सुपक्षः शोभनपरिजनस्तेन युक्तोऽन्वितो धर्माविरोधिबन्धुपरिवारः इति भावः । १५-सुदीर्घदर्शी सुपर्यालोचितपरिणामसुन्दरकार्यकारी, बुद्धिसंपन्नत्वात् । १६-विशेषज्ञः सारेतरादिवस्तुवेदी न रागद्वेषमूढत्वपूर्वव्युद्ग्राहितत्ववशात् प्रतिपन्नकुग्राहकतानमानस इति । १७-वृद्धानुगः परिणतमतिपुरुषच्छन्दोऽनुवर्ती १८-विनीतो गुरुजने गौरवकृत्। १९-कृतज्ञः स्तोकमप्युपकारमैहिकं पारत्रिकं वा न विस्मरति। तथा २०-परेषामन्येषां हितानर्थान् प्रयोजनानि कर्तुं शीलं यस्य स परहितार्थकारी प्रत्युपकारानपेक्ष इति भावः। सुदाक्षिण्यादस्य को विशेषः ? इति चेदुच्यते, सुदाक्षिण्योऽभ्यर्थित एव परोपकारं करोति, अयं पुनः स्वत एव परहितरतिरिति । 'तह चेव' इति तथाशब्दः प्रकारार्थः, चः समुच्चये, एवोऽवधारणे । ततश्च यथैते विंशतिस्तथैव तेनैव प्रकारेण २१-लब्धलक्ष्यश्च धर्माधिकारीति पदयोगः । पदार्थस्तु लब्ध इव प्राप्त इव लक्ष्यो लक्षणीयो धर्मानुष्ठानव्यवहारो येन स लब्धलक्ष्यः सुशिक्षणीयत्वात् । एभिरेकविंशतिभिर्गुणैः संपन्नो धर्मरत्नयोग्य इति योजितमेव । इति द्वारगाथात्रितयाक्षरार्थः ।।५,६,७।।
* प्रवचनसारोद्धारे-१३५६, १३५७, १३५८ * इदानीं 'इगवीसा सावयगुणाणं' त्येकोनचत्वारिंशदधिकद्विशततमं द्वारमाह -
धम्मरयणस्स जोगो अक्खुद्दो रूववं पगइसोमो। लोयप्पिओ अकूरो भीरू असठो सदक्खिनो ।। लज्जालुओ दयालू मज्झत्थो सोमदिट्ठि गुणरागी। सक्कह-सुपक्खजुत्तो सुदीहदंसी विसेसन्नू।। वुड्डाणुगो विणीओ कयन्नुओ परहियत्थकारी य ।
तह चेव लद्धलक्खो इगवीसगुणो हवइ सड्ढो ।। परतीर्थिकप्रणीतानां सर्वेषामपि धर्माणां मध्ये प्रधानत्वेन यो रत्नमिव वर्तते स धर्मरत्नं जिनोदितो देशविरत्यादिरूपः समाचारस्तस्य योग्य उचित ईदृक्स्वरूप एव श्रावको भवति, तद्यथा-१-अक्षुद्र इत्यादि,