SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ १.४.३ इदमदसोऽक्येव ।। १.४.३।। बृ.व.- 'इदम् अदस्' इत्येतयोरक्येव सत्यकारात् परस्य भिस ऐस् भवति। इमकैः , अमुकैः। अक्येवेति किम्? एभिः, अमीभिः । पूर्वेणैव सिद्ध नियमार्थमिदम्। एवकारस्त्विष्टावधारणार्थः ।।३।। सूत्रार्थ : अक् प्रत्यय ५२ छdio/ इदम् भने अदस् श६ संबंधी अ थी ५२मा २७सां भिस् प्रत्ययनो ऐस् આદેશ થાય છે. सूत्रसमास :- . इदं च अदस् च इत्येतयोः समाहारः = इदमदः (समा. द्व.) । तस्य = इदमदसः। वि१२६॥ :- (1) eid - (i) इमकैः (ii) अमुकैः इदम् + भिस् अदस् + भिस् * ‘द्वेरः २.१.४१' → इद अ + भिस् | * 'आ द्वेरः २.१.४१' → अद अ + भिस् * 'लुगस्या० २.१.११३' → इद + भिस् * 'लुगस्या० २.१.१९३' → अद + भिस् * 'त्यादिसर्वादेः ७.३.२९' → इदक + भिस् * 'त्यादिसर्वादेः ७.३.२९' → अदक + * 'दो मः० २.१.३९' → इमक + भिस् * 'मोऽवर्णस्य २.१.४५' → अमक + भिस् * 'इदमदसो० १.४.३' → इमक + ऐस् * 'मादुवर्णोऽनु २.१.४७' → अमुक + भिस् 'ऐदौत्० १.२.१२' → इमकेस् * 'इदमदसो० १.४.३' → अमुक + ऐस् * 'सो रुः २.१.७२' → इमकैर् * ‘ऐदौत्० १.२.१२' → अमुकैस् * 'र: पदान्ते० १.३.५३' → इमकैः । * 'सो रु: २.१.७२' → अमुकैर् * 'र: पदान्ते० १.३.५३' → अमुकैः। *
SR No.023416
Book TitleSiddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 04
Original Sutra AuthorHemchandracharya
AuthorPrashamprabhvijay
PublisherSyadwad Prakashan
Publication Year2012
Total Pages564
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy