SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ १.४.९१ 303 (3) eid - (i) क्रोष्टा - * 'कृसि-कम्यसि० (उणा० ७७३)' → क्रुश् + तुन्, * 'लघोरुपान्त्यस्य ४.३.४' → क्रोश् + तुन्, * 'यज-सृज० २.१.८७' → क्रोष् + तुन्, * 'तवर्गस्य० १.३.६०' → क्रोष् + टुन् = क्रोष्टु + सि, * 'कुशस्तुन० १.४.९१' → क्रोष्ट्र + सि, * 'ऋदुशनस्० १.४.८४' → क्रोष्ट्र + डा, * 'डित्यन्त्य० २.१.११४' → क्रोष्ट् + डा = क्रोष्टा। (ii) क्रोष्टारो क्रोष्टु + औ * 'क्रुशस्तुन० १.४.९१' → क्रोष्ट्र + औ * 'तृ-स्वसृ० १.४.९१' → क्रोष्टार् + औ * 'सो रुः २.१.७२' → । * 'र: पदान्ते० १.३.५३' → । = क्रोष्टारौ। (iii) क्रोष्टारः (iv) क्रोष्टारम् क्रोष्टु + जस् क्रोष्टु + अम् क्रोष्ट्र + जस् क्रोष्ट + अम् क्रोष्टार् + जस् = क्रोष्टारस् क्रोष्टार् + अम् क्रोष्टारर् क्रोष्टारः = क्रोष्टारः। = क्रोष्टारम्। क्रोष्टारमतिक्रान्तः = अतिक्रोष्टा भने प्रियः क्रोष्टा यस्य स = प्रियक्रोष्टा प्रयोगीनी साधना क्रोष्टा પ્રયોગ પ્રમાણે કરવી. (4) शंt:- प्रीसिमास पाभेगुं प्रियक्रोष्टु नाम मा सूत्री प्रियक्रोष्ट ३ जनता ते ऋरान्त छ, तथा तेने 'ऋनित्य० ७.३.१७१' सूत्रथी कच् समासान्त वो गेऽणे तो मनथी ४२ता ? समाधान :- प्रियक्रोष्टु त क्रोष्टु ना तुन् नो या सूत्रधी यतो तृच् माहेश ५२मां घुट प्रत्ययोनी अपेक्षा રાખતો હોવાથી પ્રત્યયાશ્રિત તે કાર્ય બહિરંગA) ગણાય અને તાદશ તૃઆદેશાત્મક બહિરંગ કાર્ય થતા પ્રિય अवस्थामा ऋनित्य० ७.३.१७१' सूत्रप्राप्त कच् समासान्तात्म४ ५२मां जो प्रत्ययोनी अपेक्षा न पता માત્ર બહુવતિ સમાસ પામેલી પ્રિયોપ્રકૃતિની અપેક્ષા રાખતું હોવાથી પ્રકૃતિ આશ્રિત તે કાર્ય અંતરંગ (B) ગણાય. ७वे 'असिद्धं बहिरङ्गमन्तरङ्गे' न्यायानुसारे प्रियक्रोष्ट ने अंतर कच् समासान्त ४२पानी अवस्थामा पूर्व थयेलो बलिरं तृच् माहेश मसिद्ध (मसत्) थाय. तेथी प्रियक्रोष्ट्र में प्रियक्रोष्टु सदृश मनाता ते ऋरान्त न पाथी 'ऋनित्य० ७.३.१७१' सूत्रथा तेने कच् समासान्त न 25 . (A) प्रत्ययस्याश्रितं यत्स्यात् यद्वा परव्यवस्थितम्। बहूनि वा निमित्तानि यस्य तद् बहिरङ्गकम्।। (B) प्रकृतेराश्रितं यत्स्यात् यद्वा पूर्वव्यवस्थितम्। यस्य चाल्पनिमित्तानि अन्तरङ्गं तदुच्यते।।
SR No.023416
Book TitleSiddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 04
Original Sutra AuthorHemchandracharya
AuthorPrashamprabhvijay
PublisherSyadwad Prakashan
Publication Year2012
Total Pages564
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy