SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ 3४० શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન कुलानि ; प्रियचत्वाः, प्रियचत्वारो, प्रियचत्वारः, प्रियचत्वारम्, प्रियचत्वारो, चत्वारि, चत्वारः। शेष इति किम् ? हे प्रियानड्वन्!, हे प्रियचत्वः!। घुटीत्येव ? अनडुहः पश्य, चतुरः पश्य, प्रियानडुही कुले, प्रियचतुरी कुले। इह शेषे घुटि वादेशविधानात् पूर्वत्रामन्त्र्ये साविति संबध्यते ।।८२।। સૂત્રાર્થ:- આમન્સ અર્થમાં વર્તતા નામને લાગતા સંબોધન એકવચનના રિ પ્રત્યય સિવાયના બાકીના બધા પુર્ પ્રત્યયો શેષ યુ પ્રત્યયો કહેવાય છે અને તાદશ શેષ પુર્ પ્રત્યયો પરમાં વર્તતા મનદુઃ भने चतुर् २०६ना उ नी वा (= आ स्१२ सहितनो वा) माहेश थाय छे. विवरण :- (1) eid (i) अनड्वान् (ii) अनड्वाही (iii) अनड्वाहः अनडुह् + जस् अनडुह् + सि _अनडुह् + औ अनड्वाह + सि अनड्वाह + औ अनड्वान्ह + सि अनड्वाह + जस् अनड्वान्ह * 'वाः शेषे १.४.८२' → * 'अनडुहः सौ १.४.७२' → * 'दीर्घयाब्० १.४.४५' → * 'पदस्य २.१.८९' → * 'सो रु: २.१.७२' → * 'र: पदान्ते० १.३.५३' → अनड्वान् अनड्वाहर् अनड्वाहः = अनड्वान्। = अनड्वाही। = अनड्वाहः। (iv) अनड्वाहम् - * अनडुह् + अम्, * 'वाः शेषे १.४.८२' → अनड्वाह् + अम्, = अनड्वाहम्।
SR No.023416
Book TitleSiddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 04
Original Sutra AuthorHemchandracharya
AuthorPrashamprabhvijay
PublisherSyadwad Prakashan
Publication Year2012
Total Pages564
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy