SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ १.४.७३ 3१३ भावे तो 'पुमनडुन्न० ७.३.१७३' सूत्रथा कच् प्रत्यय थवाथी प्रियपुम्स् + कच् + सि अवस्थामा घुट सि प्रत्यय भने प्रियपुम्स् श५-८नी वय्ये कच् प्रत्ययनुं व्यवधान नवाथा मा सूत्रथी प्रियपुम्स् पता पुम्स् नो पुमन्स् माहेश न २६ श. (v) प्रियपुमांसि कुलानि | (vi) हे पुमन्! प्रियपुम्स्+जस् शस् पुम्स् +सि (सं..१.) * 'नपुंसकस्य शिः १.४.५५' → प्रियपुम्स् + शि * 'पुंसोः पुमन्स् १.४.७३' → पुमन्स् + शि * 'पुंसोः पुमन्स् १.४.७३' → प्रियपुमन्स् + शि |* 'दीर्घड्याब्० १.४.४५'→ पुमन्स् * 'न्स्-महतोः १.४.८६' → प्रियपुमान्स् + शि |* 'पदस्य २.१.८९' → पुमन् * 'शिड्ढेऽनुस्वारः १.३.४०' → प्रियपुमांस् + शि = हे पुमन्!। = प्रियपुमांसि कुलानि। (2) घुट् प्रत्ययो । ५२मा खोय तो मा सूत्रथी पुम्स् नो पुमन्स् माहेश थाय मेम ? (a) पुंसः पश्य (b) बहुपुंसी कुले पुम्स् + शस् ___ बहवः पुमांसो ययोस्तो = * 'शिड्ढेनुस्वारः १.३.४०' → पुंस् + शस् | * एकार्थं चाने० ३.१.२२' → बहुपुम्स् + औ * 'सो रुः २.१.७२' → पुंसर् * 'शिड्ढेऽनुस्वारः १.३.४०' → बहुपुंस + औ * 'र: पदान्ते० १.३.५३' → पुंसः पश्य। | * 'औरी: १.४.५६' → बहुपुंस् + ई __ = बहुपुंसी कुले। (3) शं.t:- मासूत्रमा पुंसोः ५६स्थणे उ छत्वाणो पुंसु म शव्यो छ ? समाधान :- पुंसु २०६ प्रियः पुमान् यस्याः सा विग्रहने माश्रयाने मधुप्रीसिमास थवाथी न्यारे स्त्रीलिंगमा पतो खोय त्यारे तेना उ मनुबंधने माश्रयीने 'अधातूददितः २.४.२' सूत्रथा तेने सासिंगनी डी प्रत्यय वागी मने प्रियपुंसी श६ निष्पन्न 25 ते भाटे मला माता प्रियपुंसी शहने इयमनयोर्मध्येऽतिशयेन प्रियपुंसी अर्थमा न्यारे 'द्वयोर्विभज्ये० ७.३.६' सूत्रथा तरप् प्रत्यय लागे तभना 'आत् २.४.१८' सूत्रथीत तरप् प्रत्ययन संत सीलिंगनो आप् प्रत्यय बागवाना १२|प्रियपुंसीतरा नाम निष्पन्न याय त्यारे तेमां qfal प्रियपुंसी नामनो पुंसु शहना उ अनुसंधने माश्रयीने 'ऋदुदित्तर० ३.२.६३' सूत्रथा विe घुपमा मन 6स्वा५५॥ २॥ मनु प्रियपुंस्तरा, प्रियपुंसितरा भने प्रियपुंसीतरामामा प्रयोग सिख ५४ ५ ते माटेमा सूत्रमा पुंसोः ५६स्थणे उ छत्वाणो पुंसु श०६ ६शव्यो छे.
SR No.023416
Book TitleSiddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 04
Original Sutra AuthorHemchandracharya
AuthorPrashamprabhvijay
PublisherSyadwad Prakashan
Publication Year2012
Total Pages564
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy