SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ ૩૧૨ શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન આશ્રય કરવાની જરૂર ન રહે. છતાં સૂત્રકારશ્રીએ આ સૂત્રમાં – આગમ જ દર્શાવ્યો છે તે આગમના વિધાન सामथ्र्यथा संस्-ध्वंस्० २.१.६८' सूत्रथी अनड्वान् विगैरे प्रयोगोना सत्य न् नो द् माहेश न यश: ।।७२।। (1) ___पुंसोः पुमन्स् ।। १.४.७३।। बृ.व.-'पुंसु' इत्येतस्योदितस्तत्संबन्धिन्यन्यसंबन्धिनि वा घुटि परे ‘पुमन्स्' इत्ययमादेशो भवति। पुमान्, पुमांसी, पुमांसः, पुमांसम्, ईषदूनः पुमान्–बहुपुमान्, प्रियपुमान्, प्रियपुमांसि कुलानि, हे पुमन्!। घुटीत्येव? पुंसः पश्य, बहुपुंसी कुले। पुंसोरुदित्त्वात् 'प्रियपुंसितरा, प्रियपुंस्तरा, प्रियपुंसीतरा' इत्यादौ डीर्हस्व-पुंवद्विकल्पश्च भवति ।।७३।। सूत्रार्थ :- उत्पाणा पुंसु (पुम्स्) २०६नो तत्संबंधी अन्यसंधी घुट् प्रत्ययो ५२मा पतता पुमन्स् આદેશ થાય છે. वि१२|| :- (1) eid - (i) पुमान् - * 'पातेथुम्सुः (उणा० १००२)' → पा धातु + डुम्सु, * 'डित्यन्त्य० २.१.११४' → प् + डुम्सु = पुम्सु + सि, * 'पुंसोः पुमन्स् १.४.७३' → पुमन्स् + सि, * 'न्स्-महतोः १.४.८६' → पुमान्स् + सि, * 'दीर्घड्याब० १.४.४५' → पुमान्स्, * 'पदस्य २.१.८९' → पुमान्। (ii) पुमांसो (iii) पुमांसः पुम्स् + औ पुम्स् + जस् * 'पुंसोः पुमन्स् १.४.७३' → पुमन्स् + औ पुमन्स् + जस् * 'न्स्-महतोः १.४.८६' → पुमान्स् + औ पुमान्स् + जस् * 'शिड्ढेऽनुस्वारः १.३.४०' → पुमांस् + औ पुमांस् + जस् * 'सो रु: २.१.७२' पुमांसर् * 'र: पदान्ते० १.३.५३' → पुमांसः = पुमांसो। = पुमांसः। (iv) पुमांसम् पुम्स् + अम् पुमन्स् + अम् पुमान्स् + अम् पुमांस + अम् = पुमांसम्। ईषदूनः पुमान् अर्थमा 'नाम्नः प्राग्० ७.३.१२' सूत्रथा निष्पन्न बहुपुम्स् शहना मला प्रियाः पुमांसो यस्य स विडने माश्रयीने एकार्थं चाने० ३.१.२२' सूत्रथा निष्पन्न प्रियपुम्स् शहना अनुमे बहुपुमान् मने प्रियपुमान् પ્રયોગોની સાધનિક પુમાન પ્રયોગ પ્રમાણે સમજવી. માત્ર એટલું વિશેષ કે પ્રિયપુસ્ બહુવહિનો વિગ્રહ प्रियाः पुमांसो यस्य स माम बुवयनमा ४२वो. भने प्रियः पुमान् यस्य स माम मेवयनमा विख કરવામાં
SR No.023416
Book TitleSiddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 04
Original Sutra AuthorHemchandracharya
AuthorPrashamprabhvijay
PublisherSyadwad Prakashan
Publication Year2012
Total Pages564
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy