SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ २३८ શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન ઉપર દર્શાવેલી સાધનિકામાં પ્રિયંતિ અવસ્થા પ્રાપ્ત થતા સ્થાનિવર્ભાવને પામેલા પ્રથમ એકવચનના सि प्रत्ययनो माम तो 'ऋदुशनस्० १.४.८४' सूत्रथी डा माहेश योगे. छताते सूत्रमा माहेशी ३५ घुट-सि प्रत्यय अपेक्षित खोपाथी भने नपुंसलिंगमा प्रथमा क्यननो सि प्रत्यय घुट् संश। नलोपाथी ऋदुशनस्० १.४.८४' सूत्रथा स्थानिपनापने पासात सि प्रत्ययनो डा महेश नथी थतो. गे महा'ऋदुशनस० १.४.८४' સૂત્રથી સિ પ્રત્યયનો ડા આદેશ થાત તો પ્રતિસા 7 આવો અનિષ્ટપ્રયોગ સિદ્ધ થાત. (3) मासूत्रथी न्यारे नाम्यन्त नपुंसलिंग नाम संबंधी सि-अम् प्रत्ययोनी सुन थाय त्यारे वि९५५क्षे 'अनतो लुप् १.४.५९' सूत्रथी तमनो सुप थशे. तेना प्रयोगो नीये प्रमाणे समापा. (v) हे वारि! वारि + सि → हे वारि ! (vi) हे त्रपु! त्रपु + सि हे त्रपु !। (vii) हे कर्तृ! कर्तृ + सि हे कर्तृ !। * 'अनतो लुप्० १.४.५९' (viii) प्रियत्रि कुलं तिष्ठति पश्य वा - * 'एकार्थ० ३.१.२२' → प्रियाः तिस्रोऽस्य कुलस्य = प्रियत्रि + सि/अम्, * 'अनतो लुप् १.४.५९' → प्रियत्रि कुलं तिष्ठति पश्य वा। मला 'अनतो लुप् १.४.५९' सूत्रथी सि-अम् प्रत्ययोनी सु५ यो छ. तेथी 'लुप्यय्व० ७.४.११२' પરિભાષાથી તેમના સ્થાનિવદ્ભાવનો નિષેધ થાય છે. (4) દેવનંદી’ વિગેરે વૈયાકરણો નાખ્યા નપુંસકલિંગ નામ સંબંધી પ્રત્યાયના લુકને નથી ઇચ્છતા. तथी तमना मते द्वितीयामेवयनमा प्रियतिस कुलं पश्य प्रयोग सिद्ध न थता प्रियत्रि कुलं पश्य मा प्रयोग સિદ્ધ થાય છે. (5) मा सूत्रथी नाम्यन्त मेवा नपुंस सिंग नाम संबंधी सि-अम् प्रत्ययोनो सुथाय भेडम ? (a) यद् (b) तद् (c) प्रियचतुष्कुलम् यत् + सि तत् + सि प्रियाः चतस्रोऽस्य * ‘अनतो लुप्० १.४.५९' → यत् तत् । * एकार्थ चाने० ३.१.२२' → प्रियचतुर्+सि/अम् * 'धुटस्तृतीयः २.१.७६' → यद्। तद्। * ‘अनतो लुप्० १.४.५९' → प्रियचतुर् * 'निर्दुबहि० २.३.९' → प्रियचतुष्कुलम्।
SR No.023416
Book TitleSiddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 04
Original Sutra AuthorHemchandracharya
AuthorPrashamprabhvijay
PublisherSyadwad Prakashan
Publication Year2012
Total Pages564
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy